________________
नयरहस्य
प्रकरणम्
- ॥ए
॥
एवंनून विसेसे” इति सूत्रम् । व्यञ्जनार्थयोरेवंजूत इति तत्त्वार्थनाष्यम् । तत्त्वं च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वान्युपगन्तृत्वम् । नियमश्च कालतो देशतश्चेति न समनिरूढातिव्याप्तिरपि । अयं खट्वस्य सिद्धान्तः-यदि घटपदव्युत्पत्त्यर्थानावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकाले घटोऽपि न घटपदार्थोऽविशेषादिति । नन्वेवं प्राणधारणानावात् सिझोऽपि न जीवः स्यादिति चेदेतन्नये न स्यादेव । तदाह नाष्यकारः-" एवं जीवं जीवो, संसारी पाणधारणाणुनवा । सिको पुण अजीवो जीवणपरिणामरहिन त्ति ॥१॥ अत एव जीवो नोजीवोऽजीवो नोऽजीव इत्याकारिते नैगमदेशसंग्रहव्यवहारर्जुसूत्रसांप्रतसमनिरूढा जीवं प्रत्यौपशमिकादिनावपंचकग्राहिणः । तन्मते व्युपत्तिनिमित्तजीवनलक्षणोदयिकनावोपलहितात्मत्वरूपपरिणामन्नाव विशिष्टस्य जीवस्य नावपंचकात्मनः पदार्थत्वादित्यमी पंचस्वपि गतिषु जीव इति जीवव्यं प्रतियन्ति । नोजीव इति च नोशब्दस्य सर्वनिषेधार्थपदेऽजीवजव्यमेव, देशनिषेधार्थपदे च देशस्याप्रतिषेधाजीवस्यैव देशप्रदेशौ । अजीव इति नकारस्य सर्वप्रतिषेधार्थत्वात्पर्युदासाश्रयणाच्च जीवादन्यत् पुजलप्रव्यादिकमेव । नोऽजीव इति सर्वप्रतिषेधाश्रयणे जीवव्यमेव, देशप्रतिषेधाश्रयणे चाजीवस्यैव देशप्रदेशौ । एवंजूतस्तु जीवं प्रत्यौदयिकनावग्राहकः, तन्मते क्रियाविशिष्टस्यैव पदार्थत्वादित्ययं जीव इत्याकारिते लवस्थमेव जीवं गृह्णाति, न तु सिझम्, तत्र जीवनानुपपत्तेः । नोजीव इति चाजीवऽव्यं सिहं वा । अजीव इति चाजीवप्रव्यमेव । नोऽजीव इति च अवस्थमेव । जीवदेशप्रदेशौ तु संपूर्णग्राहिणानेन न स्वीक्रियेत इत्यस्माक प्रक्रिया । केचित्त्वेवंजूतानिप्रायेण सिद्ध एव जीवो जावप्राणधारणात्, न तु संसारीति परिनाषन्ते । तदाढुः-तिक्काले च पाणा, इंदियबलमानश्रा