________________
समनिरूढे त्ति" सूत्रम् । सत्स्वर्थेष्वसंक्रमः समनिरूढ इति तत्त्वार्थनाष्यम् । तत्त्वं च यद्यपि न संझानेदेनाथनंदाच्युपगन्तृत्वम्, घटपटादिसंज्ञाजेदेन नैगमादिजिरप्यर्थन्नेदाच्युपगमात्, तथापि संझाजेदनियतार्थनेदान्युपगन्तृत्वं तत् ।। एवंजूतान्यत्वविशेषणाच्च न तत्रातिव्याप्तिः । अयं खट्वस्यानिमानः, यत यदि शब्दो लिंगादिलेदेनार्थनेदं प्रतिपद्यते तर्हि संज्ञानदेनापि किमित्यर्थनेदं न स्वीकुरुते, अनुशासनबलाद्घटकुटादिशब्दानामेकत्र संकेतग्रहादिति चेदृजुसूत्रणेव तेनान्यथागृहीतोऽपि संकेतो विशेषपालोचनया किमिति न परित्यज्यते । अथ येन रूपेण यत्पदार्थबोधस्तेनैव रूपेण तत्पदशक्तिः, जवति च घटपदादिव कुटपदादपि घटत्वेनेवार्थबोधः इति घटकुटपदयोः पर्यायत्वमेव युक्तमिति चेन्न, घटनकुटनादिविजिन्नक्रियापुरस्कारेणैव घटकुटादिपदेच्योऽर्थबोधात्। तेषामर्थनेदनियमादसमानाधिकरणपदत्वापेक्ष्या लाघवात् जिन्नपदत्वावच्छेदेनैव जिन्नारृत्वकट्पनात् पर्यायपदाप्रसिधेः । व्युत्पत्त्यर्थवोधं विनापि दृश्यते पदार्थबोधादिति चेन्न, अन्यत्र विपरीतव्युत्पन्नात्तदसिः । हन्तैवं पारिजापिकशब्दस्यानर्थकत्वमापन्नमिति चेदापन्नमेव किं हन्तेति पूत्कारेण ।।
तमुक्तं तत्र " पारिजापिकी नार्थतत्त्वं ब्रवीतीति"। अथार्थबोधकत्वमात्रे यदि पदत्वनावस्तदा यहवाशब्दसंकेतादपि मतदनिव्यक्तेः किं वैषम्यमिति चेन्न, पदानां व्युपत्तिनिमित्तोपकारेणैवाथबोधकत्वस्वाजाव्यात्, यदृन्डासंकेतोपप्लवादस्वना
वजूतस्यैव धर्मस्य ग्रहेण वैपस्यात् । अथ नानार्थकपदेऽर्थसंक्रमवदर्थेऽपि पदसंक्रमः किं न स्यादिति चेन्न, अर्थस्येव पदस्यापि क्रियोपरागण लेदार्थासंक्रमस्वीकारात, । हरीत्यादौ च पदसारूप्योवेकशेषः, न त्वर्थसारूप्यणेति दिक् । अस्याप्युपदर्शिततत्त्वो जावनिदंप एवानिमतः । व्यंजनार्थविशेषान्वेषणपरोऽध्यवसायविशेष एवंनूतः। "वंजण अत्य तफुलए