________________
नयरहस्य
प्रकरणम्
॥जए॥
एकदेशे परपर्यायैरसनावेनार्पितोऽन्यस्मिंस्तु स्वपरपर्यायैः सत्त्वासत्त्वाच्यामेकेन शब्देन वक्तुमतिप्रेतोऽकुंलोऽवक्तव्यश्च न एयते । देशलेदेनैकत्रासत्त्वादवक्तव्यत्वोजयबोधनतात्पर्यैकवाक्येन बोधात् ॥६॥ तथैकस्मिन् देशे स्वपर्यायः सन्नावेनार्पितोन्यसिंस्तु परपर्यायैरसन्नावेनार्पितोऽपरस्मिंस्तु स्वपरोजयपर्यायैः सन्नावासनावान्यामेकेन शब्देन वक्तुमिष्टः कुलोऽकुंजोऽवक्त-| व्यश्चमण्यते। देशलेदेनैकत्र त्रयबोधनतात्पर्यैकवाक्येन तथाबोधादिति विशेषः॥७॥तथा च बनाषे नाष्यकारः। “अहवा पच्चु प्पन्नो, रिउसुत्तस्साविसेसि चेव । कुंजी विसेसि चेव, ऽकुंलोऽविसेसियतरोन ॥१॥ सप्लावादि हि सदस्स सनावासनावोजयप्पि । कुनाकुलावत्तबोनयरूवाश्ने सो ॥॥त्ति" अत्र कुनाकुनेत्यादिगाथार्धेन षडू नंगाः सादापात्ताः सप्तमस्त्वादिशब्दात्, तथाहि कुलोऽकुंलोऽवक्तव्यः कुंलश्चाकुंलश्च कुलश्चावक्तव्यश्चाकुलश्चावक्तव्यश्चेति त्रिविध उन्नयरूपः, आदिशब्दसंगृहीतश्च कुलोऽकुंलोऽवक्तव्यश्चेति सप्तनेदो घट इति । अत्र च सकलधर्मिविषयत्वात्रयो नंगा अविकलादेशाः, चत्वारश्च देशावचिन्नधर्मिविषयत्वाधिकलादेशा इति यद्यपीदृशसप्तनंगपरिकरितं संपूर्ण वस्तु स्यामादिन एव संगिरन्ते, तथापि जुसूत्रकृतान्युपगमापेक्ष्या एतदन्यतरलंगाधिक्यान्युपगमावन्दनयस्य विशेषिततरत्वमकुष्टमिति संप्रदायः। अथवा लिंगवचनसंख्या दिनेदेनार्थनेदान्युपगमादृजुसूत्रादस्य विशेषः । अयं खस्वतस्याशयः-यदि जुसूत्रण “पलालं न दहत्यग्निनिंद्यते न घटः क्वचित् । नासंयतः प्रव्रजति जव्यो ऽसियो न सिम्यति॥१॥इत्यादौ विकारावि काराद्यर्थकक्रियानामादिपदानां सामानाधिकरण्यानुपपत्त्या किं न तथाकट्पने अन्निलिविश्यतेति । अस्य चोपदर्शिततत्त्वो नावनिक्षेप एवाजिमतः । असंक्रमगवेषणपरोऽध्यवसायविशेषः समनिरूढः । “वत्थूट संकमणं, होश अवत्थू गए
॥ए॥