________________
वाच्यत्वं घटस्य स्वपर्यायावचिन्नत्वोपरागेणापि नास्तीति तदवदेनाप्यवाच्यतापत्तिः, वस्तुतः स्वपर्यायावचिन्नस्यैकपदवाच्यवेनाव्यक्तत्वाजावे वस्तुतः कथंचिकुजयपर्यायावचिन्नस्याप्येकपदवाच्यत्वेन तात्यापनः, अन्यथा परपर्यायावचिन्नस्याव्यक्तत्वापत्तेः । विधेयांश एकपदजन्यस्वपरपर्यायोजयावचिन्नप्रकारकशाब्दबोधाविषयकत्वमेवावक्तव्यत्वमिति न दोष इति । चन्न, उत्जयपदजन्यस्याप्येकपदजन्यत्वाव्यभिचारात् । कुंजनञ्पदान्यामकुंजत्ययोधके हितीयनंगे पर्यायावदेनाप्यव्यक्तत्वोलेखापत्तः । प्रकृतेऽप्येकेन तकुलयादिसांकेतिकपदेन वोधसंजवाद्वाधाच्च । अथ स्वपरपयायोजयावविन्नेकविधेयताकशाब्दबोधाविषयत्वमेवावक्तव्यत्वम् । हितीयनंगे च कुंजनपदान्यामपि तात्पर्यवशादेकविधेयकबोधस्यैवोद्देश्यत्वान्नातिप्रसंगः, उजयादिपदाच्च बुधिस्थशक्तापुजयविधेयकबोधस्यैवोद्देशान्न बाध इति चन्न, अप्रसिः । विकल्पवलात्कथंचिअसिचावप्यनापेक्षिकत्वेन तत्र स्यात्पदप्रयोगानुपपत्तेः । तथा चापेदिकविशेष विश्रान्तवक्तव्यत्वप्रतिपक्षावक्तव्यत्वा सिधौ वक्तव्यत्वविषयस्याष्टमन्नंगस्यापत्तेः । अवक्तव्यत्वप्रतिपक्षस्य विशेष विश्रान्तत्वादेव नाष्टमनंगापत्तिरिति हि संप्रदाय इति चेन्न, प्रकृतिविधिनिषेधसंसर्गावविन्नकविधेयताकशाब्दबोधाविषयत्वरूपस्यावक्तव्यत्वस्य स्वपरपर्यायोजयाबछेदेन तृतीयगोपस्थित्या दोपाजावादवञ्चिन्नान्तोपादानादवक्तव्यत्वायकविधेयतामादाय न वाध इति दिक्॥३॥ एकस्मिन् देशे स्वपयायसत्त्वनापरस्मिंश्च परपर्यायासत्त्वेन विवदितो घटोऽघटश्च नस्यते । एकस्मिन् धर्मिणि देशलेदेन निन्नतया विवदिते एकवाक्याउनयवोधतात्पर्येण तथा बोधात् ॥४॥ एकस्मिन् देशे स्वपर्यायः सत्त्वेनापितोऽन्यत्र तु देशे स्वपरोजयपयायः सत्त्वासत्त्वान्यामर्पितोऽकुंनोऽवक्तव्यश्च लण्यते । देशलेदेनकत्र सत्त्वावक्तव्यत्वोचयबोधनतात्पर्यंकवाक्यण तथा वोधात् ॥५॥