________________
नयरहस्य
॥
॥
संप्रदायेऽपि विशेषिततर जुसूत्राजिमताभग्राही अध्यवसायविशेष इतिशब्द इत्यापादितसंझान्तरस्यास्य लक्षणम् ।
प्रकरणम् "श्व विसेसियतरं पच्चुप्पम ए सदो त्ति” सूत्रम् । अत्रापि तरप्रत्ययमहिम्ना विशेषिततमाधोवर्तिविषयग्रहणान्न समनिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम् । जुसूत्राहिशेषः पुनरस्येचं नावनीयः। यत संस्थानादिविशेषात्मा लावघट एव परमार्थः सन् तदितरेषां तत्तुट्यपरिणत्यनावेनाघटत्वात् । घटव्यवहारादन्यत्रापिघटत्वासिपिरिति चेन्न, शब्दाजिलापरूवपव्यवहारस्य संकेतविशेषप्रतिसन्धाननियंत्रितार्थमात्रवाचकतास्वनावनियम्यताविषयतथात्वेऽतंत्रत्वात्, प्रवृत्त्यादिरूपव्यवहारस्य चासिझेः । घटशब्दार्थत्वाविशेषे नावघटे घटत्वं नापरत्रेत्यत्र किं नियामकमिति चेत्, अर्थक्रियेवेति गृहाण । अत एवात्रानुपचरितं घटपदार्थत्वम्, अन्यत्र तूपचरितमिति गीयते विशेषः। अथवा जुसूत्रस्य प्रत्युत्पन्नो विशेषितः कुंज एवाभिमतः, अस्य तु मत ऊर्ध्वग्रीवत्वादिस्वपर्यायैः सन्नावेनार्पितः कुंजः कुल इति लण्यते । इदंत्वकुंजत्वाद्यवच्छेदेन स्वशिष्यनिष्ठस्वपर्यायावचिन्नतत्त्वसत्ताबोधप्रयोजकप्रकृतवाक्येबारूपगुर्वर्पणयाऽयमूर्ध्वग्रीवत्वादिना कुल एव कुंन ऊर्ध्वग्रीवत्वादिना कुंज एवोष्णादिवाक्यप्रयोगात् । इत्थमेवोद्देश्यसावधारणप्रतीतेर्वादान्तरोत्थापितविपरीतानिनिवेशनिरासस्य | च सिझेः इदमेव जंगान्तरेऽप्यर्पणप्रयोजनं बोध्यम् ॥१॥ पटादिगतैस्त्वक्त्राणादिनिः परपर्यायैरसन्नावेनापितोऽकुंनो जण्यते, कुंले कुंजत्वानवच्छेदकधर्मावचिन्नाकुंजत्वासत्त्वात् । नन्वेवं कुंजत्वानवच्छेदकप्रमेयत्वावच्छेदेनाप्यकुंजत्वापत्तिः, नानाधर्मसमुदायरूपकुंजत्वे प्रमेयत्वस्याप्यवच्छेदकत्वात् ॥२॥ तथा सर्वोऽपि घटः स्वपरोजयपर्यायैः सनावासनावान्याम-||॥७॥ र्पितोऽवक्तव्यो नण्यते, स्वपरपायसत्त्वासत्त्वान्यामेकेन केनापिशब्देन सर्वस्यापि तस्य युगपछत्तुमशक्यत्वात् । अथैकपद