SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नयरहस्य | प्रकरणम् ॥ ७॥ स्तीत्यर्धेजरतीयमेतत् यत लोकव्यवहारानुरोधित्वं स्थापनानन्युपगन्तृत्वं चेति ॥ प्रत्युत्पन्नग्राह्यध्यवसायविशेष शजुसूत्रः “ पञ्चुप्पणग्गाही उकुसुन एयविही मुणेयबो त्ति" सूत्रम् । प्रत्युत्पन्नग्राहित्वं च जावत्वेऽतीतानागतसंबन्धानावव्याप्यत्वोपगन्तृत्वम् । नातोऽतिप्रसंगः । वर्तमानक्षणसंबन्धवदतीतानागतक्षणसंबन्धोऽपि कथं न जावानामिति चे६िरोधात् । अतीतत्वानतीतत्वयोरेव विरोधो, न त्वतीतत्वानागतत्वयोरिति चेन्न, अनागतत्वेनानतीतत्वाक्षेपात् । अतीतानागताकारज्ञानदर्शनादविरोधादिति चेन्न, प्रत्यहे तथाकारानुपरागात, प्रबुद्धे वासनादोषजनिततथाविकटपाच्च । वस्त्व सभेरनुनवाविशेषे विकहपाविशेष इति चेन्न, उपादानव्यक्तिविशेषेणोपादेयव्यक्तिविशेषादित्यन्यत्र विस्तरः । सता |सांप्रतानामर्थानामनिधानपरिज्ञानम्जुसूत्र इति तत्त्वार्थनाष्यम् । व्यवहारातिशायित्वं लक्षणमनिप्रेत्य तदातशयप्रातपा|दनाघेमेतमुक्तम् । व्यवहारो हि सामान्य व्यवहारानंगत्वान्न सहते. कथं तार्थमपि परकीयमतीतमनागतं चाप्याज|धानमपि तथाविधार्थवाचकम् , ज्ञानमपि च तथाविधार्थविषयमविचार्य सहेतेत्यस्याजिमानः। न चायं वृथानिमानः, स्वदशन कालयोरेव सत्ताविश्रामात्, यथाकथंचित् संबन्धस्य सत्ताव्यवहारांगत्वेऽतिप्रसंगात् । न च देशकालयोः सत्त्वं विहायान्यदातरिक्तं सत्त्वमस्ति यदयोगिता प्रकृते स्यात, असत्ताबोधोऽपि चास्ति, तन्न, सत्ताननुवेधात्, अन्यथा खरशृगादा |नामसत्ता न सिम्येत् । उद्देश्या सिम्ख्या व विधेया सत्तेति चेत, कथं तर्हि खरशृंगमसदिति व्यवहारः । खरवृत्त्यनावपात|| योगि श्रृंगमिति तदर्थति चेन्न. एतस्यार्थस्यास्वारसिकत्वात । तथाप्ययोगतानिश्चये कथं स्वारसिको यथाश्रुताबोध इति चेद्पादिस्थल इवाहार्ययोग्यतानिश्चयात, विकहपात्मकझाने तस्याप्रतिबंधकत्वाचा । तथा चोक्तं श्रीहर्षेणापि-अत्यं-17 ॥ ७॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy