________________
निश्चयतः पंचवर्णेऽपि चमरे कृष्णवर्णत्वमेवांगीकरोति तथायमपीति लौकिकसमः । न च कृष्णो भ्रमर इत्यत्र विद्यमानेतरवर्णप्रतिषेधाचान्तत्वम्, अनुद्भूतत्वेनेतराविवक्षा, तडुदासेऽतात्पर्यात्, उद्भूतवर्णविवकाया एवानिलापादिव्यवहारहेतुत्वात् । कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाघाऽतात्पर्यज्ञं प्रत्येतस्याप्रामाण्येऽपि तात्पर्यज्ञं प्रति प्रामाण्यात्, लोकव्यव | हारानुकूलत्वात् । नापि निश्चयतः, अवधारणक्षमत्वादित्यसत्यमेव । ननु कृष्णो उमर इति वाक्यवत् पंचवर्णो मर इति वाक्यमपि कथं न व्यवहारनयानुरोधि, तस्यापि लोकव्यवहारानुकूलत्वात् श्रागमबोधितार्थेऽपि व्युत्पन्नलोकस्य व्यवहारदर्शनात्, लोकवाधितार्थबोधकवाक्यस्याव्यवहारकत्वे चात्माऽरूपवानित्यादिवाक्यस्याप्यव्यवहारकत्वापातात्तस्या|ध्यात्मगौरत्वादिबोधकलोकप्रमाणबोधकत्वाद्भ्रान्तलोकवाधितार्थवोधकत्वं चोजयत्र तुझ्यम् । प्रत्यक्ष नियंतैव व्यवहारविपयता, न त्यागमादिनियतेति तु व्यवहारपुर्नयस्य चार्वाकदर्शनप्रवर्तकस्य मतम्, न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति चेत्सत्यम् । यद्यपि क्वचिददृष्टार्थे नैश्चयिक विषयतासंवलितव व्यावहारिकविषयता स्वीक्रियते, तथापि लोकप्रसिवार्थानुवादस्थले क्वचिदेव सेति कृष्णो भ्रमर इति वाक्ये स्वजन्यवोधे चमरविषयतानिरूपितपंचवर्णत्वाख्य विषयतायां व्यावहारिकत्वाभावान्न तथात्वमिति दिकू । कुंमिका स्रवति, पन्या गतीत्यादी बाहुल्येन गौणप्रयोगापचारप्रायः, | विशेषप्रधानत्वाच्च विस्तृतार्थ इति । अयमपि सकल निक्षेपान्युपगमपर एव । स्थापनां नेत्ययमिति केचित्तेषामाशयं न जानीमः । न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो जवति, न वा जवन्नपि चान्त एव न वा नामादिप्रतिपदव्यवहार सांकर्यम
१ गौरखरवदरण्यमितिवत् २ गौरकवादि