________________
नयरहस्य
॥ ८६ ॥
पंरिहारायेन्द्रपदसंकेतविषयत्वं नामेन्द्रत्वं निरुच्यत इति चेमन्त तर्हि सोऽयं विशेषो नामस्थापनासाधारण एव संगृह्यतामिति तेन विचारचंचुरधियो देवानांप्रियाः उपचाररूपसंकेत विशेषग्रहे द्रव्यनिदेपस्याप्यनतिरेकप्रसंगात्, यादृचिकविशेषोपग्रहस्य चाप्रामाणिकत्वात, पित्रादिकृतसंकेतविशेषस्यैव ग्रहणान्नामस्थापनयोरैक्यायोगात् । एवं च बहुषु नामादिषु प्रातिस्विकैक| रूपा जिसन्धिरेव संग्रहव्यापार इति प्रतिपत्तव्यम् । ययैव संग्रह स्वीकारे तु नाम्नोऽपि जावकारणतया कुतो न प्रव्यान्तर्भाव इति वाच्यम् । प्रव्यं परिणामितया जावसंबधं नाम तु वाच्यवाचक नावेनेत्यस्ति विशेष इति चेत्तर्हि स्थापनाया श्रपि तुल्य| परिणामतया जावासंबद्धत्वात् किं न नाम्नो विशेष इति पर्यालोचनीयम् । स्यादेतत् पणणां प्रदेशस्वी कर्तुर्नैगमात् पञ्चानां | तत्स्वीकार इवात्रापि चतुर्निदेपस्वी कर्तुस्ततस्तत्रय स्वीकारेणैव संग्रहस्य विशेषो युक्त इति, मैवम्, देशप्रदेशवत् स्थापनाया उपचरित विजागाजावेन संग्रह विशेषादिति दिक् । लोकव्यवहारौपयिकोऽध्यवसाय विशेषो व्यवहारः । " वच्च विशिष्ठियां ववहारो सबदबेसुत्ति " सूत्र विनिश्चितार्थप्राप्तिश्चास्य सामान्यानन्युपगमे सति विशेषान्युपगमात् । श्रत एव विशेषेणावहियते | निराक्रियते सामान्यमनेनेति निरुक्त्युपपत्तिः । जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमंगी करोति नतु सामान्यमर्थ क्रियाऽहेतोस्तस्य शशशृंगप्रायत्वाद् ननु घटोयं प्रव्यमित्यादौ घटत्वषव्यत्वादिकं कथमपह्नोतुं शक्यमिति चेन्न कथं चिदन्यापो| हरूपं तत्, न त्वतिरिक्तमित्येव परमुच्यते, अखंमाजावनिवेशाच्च नान्योन्याश्रयः । यदि चैवमप्यजावसामान्यान्युपगमापतिस्तदा तु सर्वत्र शब्दानुगमादेवानुगतव्यवहारः कारणत्वव्याध्यादौ परेणापीत्यमेवान्युपगमादित्यादिकं प्रपञ्चितमन्यत्र । " लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारइतितत्वार्थ जाष्यं” । विशेषप्रतिपादनपरमेतत् । यथा हिलोको
प्ररकणम्.
॥ ८६ ॥