________________
यरहस्य
प्रकरणम्
।
५॥
श्त्यावश्यकगाथा किं व्यं गुणो वा सामायिकमिति चिन्तायां व्यार्थिकनयमते गुणं प्रतिपन्नो जीवः सामायिकम्, पर्यायार्थिकनयमते तु जीवस्य गुण एव सामायिकमित्युत्तरम्, अत्र च व्यपर्यायनययोः शुशव्यपर्यायावेव विषयौ, तत्र पर्यायव्ययोर्विजिन्नयोः कल्पितयोः कुंमलतापन्नं स्वर्ण पत्रस्य नीलतेत्यादाविव, विशेषणतयानिधानं तु न स्वविषयव्याघातायेत्यभिप्रायेण महता प्रबन्धेन जाष्यकृता व्याख्याता । मतान्तरानिप्रायेण तु पर्यायार्थिक एवं व्यस्य कट्रिपतस्य विशेषणत्वम्, प्रव्यार्थिके तु प्रागुपदर्शितदिशा पर्यायस्याकहिपतस्यापि विशेषणत्वं न्याय्यमेव । न च नये विशेषणं कहिपतमेवेति नियमः " सावजाजोगविर तिगुत्तो उसु संज। जवउत्तो जयमाणो आया सामाश्यं हो"॥१॥ इत्यत्र संग्रहनयस्वीकृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुधिमतां व्यवहारादिनयानां यावदेवंजूतमुत्तरोत्तरपर्यायकदंबकविशेषणोपरागणैव प्रवृत्तिदर्शनात् । न च तत्र पर्यायनयानां संग्रहस्वीकृतविधिविशेषपर्यवसानार्थ पर्यायवि|शेषणमुज्या प्रवृत्तावपि सविशेषण इत्यादिन्यायानुपर्यायविधावेव तात्पर्यात्, अन्यनयविधिनियमानुद्देशलक्षणस्वातंत्र्येण नयानां स्वविषयनिर्देशे विशेषणस्य कहिपतत्वनियम एवेति वाच्यम् । तथाप्यन्यत्वस्य स्वविषयविलक्षणविषयत्वरूपस्य निवेशेन नैगमन्नेदेषु विशुधनैगमे विशेषणस्य पर्यायस्याकरिपतत्वसिझेरप्रत्यूहत्वादित्यस्मानिरनुशीलितः पन्थाः समाकलितस्वसमयरहस्यैर्दिव्यदृशा निजालनीयः । नैगमाद्युपगतार्थसंग्रहप्रवणोऽध्यवसायविशेषः संग्रहः । सामान्यनैगमवारणाय गमाद्युपगतार्थपदम् । संग्रहश्चविशेषविनिर्मोकोऽशुचविषयविनिर्मोकश्चेत्यादिर्यथासंजवमुपादेयः । तेन न
१ प्राण्युपदर्शितेति.
%3D