________________
शब्दादेरपि ऽव्यसहत्वापत्तेरत्यन्तजेदानेदग्राहिणोध्योः समुदितयोरपि मिथ्यादृष्टित्वादत्यन्तानंदे पर्यायच्यासडोक्ति संगात, तथा च गुणो ऽव्यमिति व्यार्थिकनयाजिलापानुपपत्तेः, अत्यन्तजेदेऽपि पर्यायार्थिकेन ऽव्यग्रहे ऽव्यार्थिकस्यान्तर्गफत्वप्रसक्तेः, एकस्मिन्व्यपदे पर्यायार्थिकनयमतेऽपि ऽव्यसामायिकमित्यस्याविरोधप्रसंगात्, एतन्मतस्य जाप्यकतैव निरस्तत्वाच्चेति चेदत्रोच्यते अविशुधानां नैगमन्नेदानां नामाद्यन्युपगमप्रवणत्वेऽपि विशुध्नंगमनेदस्य ऽव्यविशेषणतया पर्यायान्युपगमान्न तत्र नावनिक्षेपानुपपत्तिः । अत एवाह नगवान् लज्वाहुः-" जीवो गुणपमिवन्नो यस्स दवयिस्स| सामश्यं ति"। न चैवं पर्यायार्थिकत्वापत्तिः, इतरा विशेषणत्वरूपप्राधान्येन पर्यायानन्युपगमात् । शब्दादीनां पर्यायार्थिकनयानां तु नैगमवद विशुचनावान्न नामाद्यन्युपगन्तृत्वम् । वास्तवतविषयत्वं तु नोक्तविनागव्याघातायेति पर्यालोचयामः । ननु तथापि “णामाइतियं दवयिस्स जावो अपजावणयस्स त्ति" पूर्वमनिधाय पश्चात् “जावं.चिय सहया सेसा चंति सबणिरकेवे” तथा “ सबणया जावमिति ति" वदतां नाष्यकृतां कोऽनिप्राय इति चंदयमजिप्रायः-पूर्व शुचरणोपयोगरूपजावमंगलाधिकारसंबन्धान्नैगमादिना जलाहरणादिरूपजावघटान्युपगमेऽपि घटोपयोगरूपजावघटानन्युपगमात्तयोक्तिः, पृथगनिदेपाचन प्रत्ययस्यानिधानतुट्यता,अग्रे तुव्यवस्थाधिकाराविशेषोक्तिरिति मुख्यत्वरूपस्वातंत्र्येण नामादित्रयविषयत्वमेव च्यार्थिकस्येत्यजिप्रेत्य, मतान्तरेण वा तथोक्तिः, अत एव तत्त्वार्थवृत्तावपि अत्र चाद्या नामादयस्त्रयो विकटपा ऽव्यार्थिकस्य तथा तथा सर्वाषत्वात् । पाश्चात्यः पर्यायनयस्य तापरिणतिविज्ञानाच्यामिति । एतन्मतावष्टंलेनैव "जीवो गुणपमिवन्नो यस्स दवयिस्स सामश्यं । सो चेव पळवण्यध्यिस्स जीवस्स एम गुण" ॥१॥