SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ नयरहस्य प्रकरणम् ॥ ४॥ अव्यजीवव्याव्याद्यसिम्याजिलाप्यनावव्यापिताया अपि वक्तुमशक्यत्वाच्च । अन्त्ये “ जत्यविय ण जाणिजा चनक्कयं गिरिकवे तत्थ त्ति" सूत्रविरोधः, अत्र यत्तत्पदान्यां व्याप्त्युपस्थितेरिति चेदत्र वदन्ति, तत्तयन्निचारस्थानान्यत्वविशेषणान्न दोषः। तदिदमयुक्तम्, यद्येकस्मिन्न संजवति, नैतावता जवत्यव्यापितेति । अपरे त्वाहुः, केवलिप्रारूपमेव नामानन्निलाप्यन्नावेष्वस्ति, अव्यजीवश्च मनुष्यादिरेव, जाविदेवादिजीवपर्यायहेतुत्वात् । अव्यव्यमपि मृदादिरेव, आदिटव्यत्वानां घटादिपर्यायाणां हेतुत्वादिति । एतच्च मतं नातिरमणीयम्, व्यार्थिकेन शब्दपुजलरूपस्यैव नाम्नोऽज्युपगमात् । मनुष्यादीनां व्यजीवत्वे च सिधस्यैव जावजीवत्वप्रसंगात्, श्रादिष्ट व्यहेतुव्यव्योपगमे नावभन्योछेदप्रसंगाच्च । गुणपर्यायवियुक्तः प्रज्ञास्थापितो अव्यजीव इत्येकेषां मतं, एतदपि न सूदमम्, सतां गुणपर्यायाणां बुध्यापनयनस्य कर्तुमशक्यत्वात् । न हि यादृचिकज्ञानायत्तार्थपरिणतिरस्ति, जीवशब्दार्थज्ञस्तत्रानुपयुक्तो जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं व्यजीव इति नाव्यापिता नामादीनामित्यपि वदन्ति । ननु तथापि नैगमेन नामादिचतुष्टयान्युपगमे तस्य व्यार्थिकत्वव्याहतिः स्यात्, व्यार्थिकेन व्यस्यैवान्युपगमात्, व्यं पर्यायतया, पर्यायं च गौणतयान्युपगन्नन् व्यार्षिकोऽपि नावनिदेपसह इति । हन्त तर्हि त्वदुक्तरीत्या शब्दनया अपि व्यनिदेपसहा इति कथम् " जावं चिय सद्द या सेसा वंति सवणिरकेवे ति” नाष्योक्तव्यवस्था । एतेन व्यार्थिकपर्यायार्थिकयोयोस्तुत्यवादेनोजयान्युपगमः, परमाद्यस्य सर्वथाऽजेदेनान्त्यस्य तु सर्वथा जेदेन ततो नैकस्योजयविषयत्वे विषयान्तरग्रहार्थमन्यकल्पनानुपपत्तिः, दादोपरागेपोजयग्रहार्थमुनयकट्पनावश्यकत्वादिति च्यार्थिकस्यापि पर्यायसहत्वमित्यपास्तम् । एवं सति पर्यायार्थिकस्य ॥ ४॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy