________________
पातिरेकेऽपि न प्रमाणमस्ति, विशेषाणामिव नित्यप्रव्याणामपि स्वत एव व्यावृत्तत्वात्, अन्यथा नित्यगुणेष्वपि तत्करूपनप्रसंगात् । श्राश्रयविशेषेणाश्रितव्यावृत्तेर्नायं दोष इति चेदाश्रित विशेषेणाश्रयव्यावृत्तिरित्येव किमिति नाप्रियते, सदविशिष्टमेव सर्व जेदप्रतियोगित्वानुयोगित्वादेः स्वरूपसंबन्धात्मकत्वेनाप्यन्ततो जगदैक्यपर्यवसानात, नेदस्या विद्योपकहिपतत्वात् तथैव श्रुतिस्वरसादित्यद्वैतवादिश्री हर्षमतमपि न रमणीयम्, जेदस्यावास्तवत्वे तदजावरूपानेदस्यापि तथात्वात्, तादात्म्यस्यापि जगतः पौनरुक्त्याद्यापत्त्या सर्वथा वक्तुमशक्यत्वाच्चेत्यन्यत्र विस्तरः । " ऐगेहिं माणेहिं मिइत्ति य गमस्स य निरुत्ति त्ति " सूत्रम् । नैकमानमेयविषयोऽध्यवसायो नैगम इत्येतदर्थः । नैगमेष्वनिहिताः शब्दास्तेषामर्थः | शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगम इति तत्त्वार्थनाप्यम् । अत्र पूर्वदलं मक्तलक्षणकथनाभिप्रायम्, उत्तरदलं च |विषयविज्ञागविधा निरूपणा निप्रायमात्रं । देशग्राहित्वं विशेषप्रधानत्वं, समग्रग्राहित्यं च सामान्यप्रधानत्वं पारिभाषिकम् । अन्यथा सामान्यविशेषयोर्द्वयोरपि वस्त्वेकदेशत्वात् किं द्वैरूप्यं स्यात् । एवमस्य प्रमाणत्वं स्यात, न स्यात्प्रत्येकं नेदशस्तनय विशेषत्वेऽपि संयोजयविषयत्वायोगात् । अस्य च चत्वारोऽपि निदेपा अमिता नाम स्थापना प्रव्यं जावचेति । घट इत्यनिधानमपि घट एव " अर्थानिधानप्रत्ययास्तुल्यनामधेया ” इति वचनात, वाच्यवाचकयोरत्यन्तनेदे प्रतिनियतपदशक्त्यनुपपत्तेश्च । घटाकारोऽपि घट एव, तुझ्यपरिणामत्वात् । अन्यथा तत्त्वायोगात्, मुख्यार्थमात्राभावादेव तत्प्रतिकृतित्वोपपत्तेः । मृत्पिंकादिव्यघटोपि घट एवान्यथा परिणामपरिणामिजावानुपपत्तेः । जावघटपदं चासंदिग्धवृ| चिकमेव । ननु नामादीनां सर्ववस्तुव्यापित्वमुपगम्यते, न वा । श्राधे व्यभिचारः, घनजिवाप्यनात्रेषु नामनिक्षेपाप्रवृत्तेः,