________________
वासित्वपदोपचारेण तथाप्रयोगात् । वस्तुतो वसन्नेव वसतीति व्यवहारेणान्युपगमात्, अन्यथा नाद्य सोऽत्र वसतीति व्यवहारो न स्यात् । व्यवहारबलवत्त्वाबलवत्त्वेऽज्यासानन्यासाधीने इति नात्र निर्बलत्वाशंकापि युक्तेति दिक । संग्रहस्त। संस्तारकारूढ एव वसतीत्यन्युपैति, अन्यत्र हि वासार्थ एव तस्य न घटते । न चायं प्राग्वउपचारमप्याश्रयते । अत एवं मूले वृक्षः कपिसंयोगीत्यत्राप्येतन्मते मूलानिन्नो वृदः कपिसंयोगीत्येवार्थ इति दिक् । जुसूत्रस्तु येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेव तकासमन्युपैति । संस्तारके तसत्युपगमे तु गृहकोणादावपि तपगमप्रसंगः । संस्तारकावचिन्नव्योमप्रदेशेषु तु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तत्रापि तसतिन्नणितिः । संस्तारकगृहकोणादी देवदत्तवसतिव्यवहारस्तु प्रत्यासत्तिदोषाचन्तिमूलकः । विवदिताकाशप्रदेशेष्वपि च वर्तमानसमय एव देवदत्तवसतिः नातीतानागतयोः, तयोरसत्त्वात्, प्रतिसमयं चलोपकरणतया तावदाकाशप्रदेशमात्रावगाहनासंनवाच्चेति दिक् । शब्दसमनिरूडैवंजूतास्तु स्वात्मन्येव वसतिमंगीकुर्वते । न ह्यन्यस्यान्यत्र बसतिसंचवः, संबन्धानावात्, असंबध्योराधाराधेयजावे चातिप्रसंगादिति दिक्।
एवमेनिः श्रुतोपदर्शितनिदर्शनैरेतेषां यथाक्रमं विशुमत्वमवसेयम् । अथैतेषां लक्षणानि वक्ष्यामः । निगमेषु नवोऽध्यवसायविशेषो नैगमः, तन्नवत्वं च लोकप्रसिधार्थोपगन्तृत्वम्, लोकप्रसिद्धिश्च सामान्यविशेषाधुनयोपगमेन निर्वहति ।। अथ स्वतंत्रसामान्यविशेषोजयान्युपगमे कणादवदुर्नयत्वम्, शवलतदन्युपगमे च प्रमाणत्वमेव. यथास्थानं प्रत्येक गौणमुख्यनावेन तऽपगमे च संग्रहव्यवहारान्यतरप्रवेश इति चेन्न, तृतीयपदाश्रयणे दोषालावात्, उपधेयसांकर्येऽप्युपाध्योरसां