SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ नयरहस्य प्रकरणम्. ॥ २॥ न च ज्ञानाज्ञानात्मकत्वोजयनयविषयसमावेशविरोधात् प्रत्येकमनयत्वमाशंकनीयम्, तादात्म्येनोनयरूपासमावेशेऽपि विषयत्वतादात्म्यान्यां तनयसमावेशात्। विषयत्वमपि कथंचित्तादात्म्यमिति तु नयान्तराकूतम् , यदाश्रयणेनानिधानप्रत्ययानां तुट्यार्थत्वमुक्तमिति दिक्॥वसतिराधारता, सा च यथोत्तरशुधानां नैगमजेदानां लोके तिर्यग्लोके जंबूधीपेजरतक्षेत्रे तद्दक्षिणार्धे पाटलिपुत्रे देवदत्तगृहे तन्मध्यगृहे चावसेया । अतिशुधनगमस्तु वसन् वसतीत्याह । न चाधारताधारस्वरूपा तत्संयोगस्वरूपा वा, उज्जयथापि गृहकोण इव लोकेऽप्येकत्रितया तदविशेषात् किं विशुचितारतम्यं न ह्यत्र प्रस्थकन्यायवजौणमुख्यविषयकृतो विशेषोऽस्तीति चेत् सत्यम्, देवदत्तसंयोगपर्यायपरिणतगृहकोणक्षेत्रस्याखंगोत्राधर्मनेदावेशेन पृथक्कृतस्य यथाक्रमं गुरुगुरुतरविषये लेदोपचारेण विशुध्यपकर्षसंजवात्, अन्यथा लोके वसामीत्यन्वयस्यैवानुपपत्तिः । न हि कृत्स्ने खोके देवदत्तवसतिरस्ति, न च विनोपचारं कृत्स्नलोकरूढाबोकपदात्तद्देशोपस्थितिरस्ति । हन्तैवं |वृक्ष कपिसंयोग इत्यत्राप्युपचारः स्यादिति चेत्, कः किमाह, स्यादेवम् । कास्यविनिर्मोकेणान्वयोपपत्तौ किमुपचारेणेति चेत्, देशाग्रहे तहिनिर्मोक एव कथं । पदशक्त्यनुपग्रहादिति चेन्न, स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्धपदार्थेनैवोपग्रहात्, । जेदविनि ठित एव वृक्षपदार्थ श्राश्रीयत इति चेन्नानुनवबाधेन तथाश्रयणायोगादिति दिक् । प्रयोगे क्वेत्याद्याकांक्षाबाहुट्याबाहुट्यकृतं विशुस्यविशुद्धिवैचित्र्यम् । अत एव वसन् वसतीति प्रयोगस्य व्युपरताकांदत्वात्सर्वविशुधनैगमजेदत्वमित्यपि वदन्ति । व्यवहारेऽप्ययमेवानुसरणीयः पन्थाः । न चात्र कथं वसन् वसतीति नेदः, पाटलिपुत्रादन्यत्र गतस्यापि पाटलिपुत्रवासित्वेनैव व्यवहारादिति चेत् सत्यम्, तत्र बहुकालप्रतिबच्चतमतगृहकुटुंबस्वामित्वाद्यर्थे ॥ २॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy