________________
निधानीयम्, देशप्रदेशयोरसत्त्वात्, जेदे संबन्धानुपपत्तेः, अनंदे सहोक्त्यनुपपत्तेः । न च वन्ध्यहिमवदादिनाचानावावन्नेदक-: तयाकाशादिदेशसिद्धिः, परेण समं संवन्धस्यैवानुपगमात् तादात्म्यतमुत्पत्त्यन्यतगनुपपनेरिति दिक् ॥ प्रस्थको मगधदेशप्रमिझो धान्यमानविशेषः, तदर्थ वनगमनदारुबेदनक्षणनोकिरणलेखनप्रस्थकपर्यायाविनावेषु यथोत्तरशुद्धा नैगमजेदाः । अतिशुनैगमस्त्वाकुट्टितनामानं प्रस्थकमाह । व्यवहारेऽप्ययमेव पन्थाः । संग्रहस्तु विशुःचत्वात्कारणे कार्योपचार कार्याकरणकाले च प्रस्थकं नांगीकुरुते । न च तदा घटाद्यात्मकत्वप्रसंगः, तदर्थक्रियां विना तत्त्वायोगात् । घटादिशब्दार्थक्रिया तत्राप्यस्त्येवेति चेन्न, असाधारणतदर्थक्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् । तथापि प्रस्थकक्रियाविरहे। नायं प्रस्थको घटाद्यनात्मकत्वाच्च नाप्रस्थक इत्यनुलयरूपः स्यात् । न स्यात् , प्रतियोगिकोटी स्वस्यापि प्रवेशेन यावद्घटाधनात्मकत्वासिः । अर्थक्रियाजावाजावान्यां ऽव्यजेदान्युपगमे शजुसूत्रमतानुप्रवेश इति चेन्न, नैगमोपगतसंग्रहणाय क्वाचित्कतोपगमेन तदननुप्रवेशात् । इत्थं च व्यक्तिदात्तघ्यक्तिगतं प्रस्थकत्वसामान्यमपि नास्तीति नात्र कश्चिद्दोषो विना व्यवहारवाधमिति दिक् । जुसूत्रस्तु निष्पन्नस्वरूपोऽयक्रियाहेतुः प्रस्थकः, तत्परिचिन्नं च धान्यमपि प्रस्थक इत्याह, उत्जयसमाजादेव मानोपपत्तरेकतरविनाजाय परिवेदासंजवात् । कथं तर्हि प्रस्थकेन धान्यं मीयत इति करणरूपानुप्रविष्टस्य क्रियारूपाप्रवेशादिति चेत्, सत्यम्, विवदानेदामुनयरूपानुप्रवेशोपपत्तेरिति दिक् । शब्दसमनिरूढवंजूतास्तु प्रस्थकाधिकारझगतात् प्रस्थककर्तृगताधा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं न सहन्ते । निश्चयमानात्मकप्रस्थकस्य जमवृत्तित्वायोगात्, बाह्यनस्थकस्याप्यनुपलंनकालेऽसत्येनोपयोगानतिरेकाचवणार, अन्ततो झानाकैतनगनुप्रवेशाधा।