________________
नयरहस्य
॥ ८१ ॥
तवृत्तित्वबोध एव व्यवहारसामर्थ्यात्, संग्रहाश्रयणात्तु सामान्यत एव साकांक्षत्वात् स्यादपि । जुसूत्रस्तु ब्रूते - पंचविध - प्रदेश इत्युक्ते प्रतिस्वं पंचविधत्वान्नयात् पंचविंशतिविधत्वप्रसंगः। न च सामान्यतस्तदन्वयान्न वाध इति वाच्यम्, विशेः पविनिर्मोकेण तदसिद्धेः । किं च, किमत्र पंचविधत्वम्, पंचप्रकारत्वमिति चेत् कः प्रकारः, संख्या वा, बुद्धिविशेष विषयत्वं वा, जेदो वा । नाद्यः, अनन्तेषु प्रदेशेषु पंचसंख्यावधारणा सिद्धेः । न द्वितीयः, पंचप्रकारकबुद्धिविषयत्वस्य प्रत्येकमना - विनः पंचस्वप्यजावात् । न च गेहेषु शतमश्वाइतिवत्प्रत्येकं प्रत्येकधर्मप्रकारकबुद्धिविषयत्वं, तत्सामान्यविश्रामेऽनन्वयात्, | विशेषविश्रामे च जजनानामान्तरत्वात् । न तृतीयः, अतिरिक्तनेदा निरुक्तेः । ततो जाज्यः प्रदेशः स्याद्धर्मास्तिकायस्य, | स्यादधर्मास्तिकायस्येत्यादि । शब्दनयस्तु प्रतिजानीते- श्रयुक्तमुक्तमेतदृजुसूत्रेण, नजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वात्, धर्मास्तिकाय प्रदेशस्यापि धर्मास्तिकायत्वेन जजनी यत्वप्रसंगात् । तदेवमभिधेयं धर्मे धर्म इति वा प्रदेशो धर्मः, अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाश आकाश इति वा प्रदेश आकाशः, जीवे जीव इति वा प्रदेशो नोजीवः, | स्कन्धे स्कन्ध इति वा प्रदेशो नोस्कन्ध इति । अत्र धर्माधर्मास्तिकायादेरक्यात्तत्प्रदेशस्य धर्मास्तिकायादिरूपतानतिप्रसक्तेति तथोक्तिः । जीवस्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसंभव इति विवक्षितप्रदेशे सक| लसन्तानैकदेशविवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्वनोस्कन्धत्वोक्तिरिति ध्येयम् । समजिरूढस्त्वाह- शब्देनापि न सूक्ष्ममीक्षाञ्चक्रे "धर्मे प्रदेश” इत्यादिवाक्यात्" कुंके बदर मित्यादे" रिव नेदप्रसंगात् । क्वचिदनेदे सप्तमी प्रयोगेऽप्यभेदे प्रकार|कबोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वाद्वितीयपक्ष एव युक्त इति । एवंभूतस्त्वाह- देशप्रदेशकल्पनारहितमखंकमेव वस्तु -
:
प्रकरणम्.
॥ ८१ ॥