SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तत्प्रतिपस्य प्राधान्यमात्र एवोपयोगात्, एतद्विषयविस्तरस्तु नात्रानिधीयते ग्रन्थान्तरप्रसंगात् । आद्यस्य चत्वारो नेदा “नैगमः संग्रहो व्यवहार जुसूत्रश्चेति" जिननप्रगणिमाश्रमणप्रनृतयः । रुजुसूत्रो यदि व्यं नान्युपेयात्तदा " सुअस्स एगे अणुवत्ते एगं दबावस्सयं पुत्तं वइ त्ति" सूत्रं विरुध्येत । " जुसूत्रत्रर्जास्त्रय एव उव्यार्थिकनेदा" इति तु वादिनः सिद्धसेनस्य मतम् । अतीतानागतपरकीयजेदपृथक्त्वपरित्यागादृजुसूत्रेण स्वकार्थसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपयोगमात्रस्य तुझ्यांशध्रुवांशलक्ष्णद्रव्यान्युपगमः, अत एव नास्यासद्घटितनूतनाविपर्याय कारणत्वरूपञ्व्यत्वान्युपगमोऽपि । उक्तसूत्रं त्वनुयोगांशमादाय वर्तमानावश्यकपर्याये ऽन्यपदोपचारात्समाधेयम् । पर्यायार्थिकेन मुख्यs-| यपदार्थस्यैव प्रतिपादध्रुवधर्माधारांशऽव्यमपि नास्य विषयः शब्दनयेष्वतिप्रसंगादित्येतत्परिष्कारः । पर्यायार्थिकस्य त्रयो जेदाः "शब्दः समजिरूढ एवंभूतश्चेति" संप्रदायः । रुजुसूत्राद्याश्चत्वार इति तु वादी सिद्धसेनः । तदेवं सप्तोत्तरजेदाः । शब्दपदेनैव सांप्रतसमनिरूढैवंभूतात्मकनयनेदत्रयोपसंग्रहात्पंचेत्यादेशान्तरम् । ते च प्रदेशप्रस्थकवसतिदृष्टान्तैयथाक्रमं शुद्धिजाजः । तथा हि-नैगमनयस्तावद्धर्माधर्माकाशजीवस्कन्धानां तदेशस्य चेति षण्णां प्रदेशमाह । देशप्रदेशो नातिरिच्यते, "दासेन मे" इत्यादिन्यायादेशस्य स्वीयत्वेन तत्प्रदेशस्यापि स्वीयत्वाव्यभिचारात्पंचानामेव प्रदेश इति । | संग्रहः । व्यवहारस्त्वाद् — पञ्चानां प्रदेशस्तदा स्याद्यदि साधारणः स्यात्, यथा “पंचानां गोष्ठिकानां हिरण्यमिति” प्रकृते तु प्रत्येकवृत्तिः प्रदेश इति पञ्चविधः प्रदेश इति जणितव्यम् । नन्वेवं घटपटयो रूपमित्यपि न स्यात्, द्वित्वाश्रयवृत्तित्वबोधे तयोर्घटरूपमित्यस्यापि आपत्तेः द्विवृत्तित्वबोधे च प्रकृतप्रयोगस्याप्यनापत्तेरिति चेन्न स्यादेवैतादृशस्थले समुदि 749154 S Spy S
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy