________________
प्ररकणम्.
नयरहस्य
गन्ती"त्यादिप्रयोगापत्तिः । एकत्वधर्मितावच्छेदकत्वबहुत्वप्रकारकप्रत्यये'वाहेतुत्वेऽप्येकत्वमित्वन्यायेनैकत्वबहुत्वबोध- स्याप्रत्यूहत्वादेतादृशशब्दासाधुत्वान्नैता आपत्तय इति चेत्तथापि साधुत्वन्त्रान्त्या जायमानेदृशज्ञानप्रामाण्योपपत्तिरितिचेदत्र वदन्ति-नयविवदायां यधर्मप्रकारेणैकत्वबहुत्वविषयत्वं, तजन्यशाब्दबोधेऽपि तमप्रकारेणैवेति नोक्तदोषः। घटरूपादय एवेति ऽव्यार्थिकविवल्या तच्चैवंशाब्दबोधादूघटो रूपादय एवेति पर्यायार्थविवदया च तथैव शाब्दबोधात् । यदा तु व्यपर्यायनययोरेकत्वबहुत्वान्यां नोद्देशो, न वा विधानं, किं तु तपरागेण सत्वाद्येव प्रतिपिपादयिषितम् , तदा तान्यां "घटोऽस्ति" "रूपादयः सन्ति" इत्येवाजिलापः । यदा तूजयगोचरयोर्धर्मधर्मिजावेन प्रतिपिपादयिषा, तदा घटस्य | रूपादय इत्येवालिलापः । अवच्छेदकविनिर्मोकेनैकत्र बहुत्वं त्वनुशासनोपग्रहेणैव नयः प्रकाशयतीति नैकघटादौ “घटा"|| इत्यादिप्रयोगापत्तिः । साधुत्वज्रान्त्या जायमानहाने च विषयावाधरूपप्रामाण्यसत्त्वेऽपि स्वावच्छेदकधर्मानवधारणेन स्वपरव्यवसायित्वलक्षणं न प्रामाण्यं । घटस्य रूपादय इत्येकदैवैकवचनबहुवचनप्रयोगः, अत एव शबलरूपत्वे कथमेकतरप्रतिपत्तिरिति परास्तम् । सन्निकर्षविप्रकर्षा दिवशात् यथायोपशमं व्यपर्यायप्रधानन्नावेनार्थन्यायात् , जावेनाप्रधान-|| गुणजूतेऽपि वस्तुनि सत्त्वघटत्वादिप्रतिपत्तेः, तदिदमुक्तमर्पितानर्पितसिझेरित्यधिकं त्रिसूत्र्यालोके । धौ मूलजेदौ अव्यार्थिकः पर्यायार्थिकश्च । तत्र ऽव्यमात्रग्राही नयो ऽव्यार्थिकः, अयं हि व्यमेव तात्त्विकमन्युपैति, उत्पादविनाशौ पुन रतात्त्विको आविर्तावतिरोनावमात्रत्वात् । पर्यायमात्रग्राही पर्यायार्थिकः, अयं [त्पादविनाशपर्यायमात्रान्युपगमप्रवणः, व्यं तु सजातीयक्षणपरंपरातिरिक्तं न मन्यते, तत एव प्रत्यजिज्ञाद्युत्पत्तेः । न चैवमितरांशप्रतिक्षेपित्वाहुर्नयत्वम्, १ घट एव रूपादय इति ।
a
॥6
॥