________________
प्रसंगात्, उजयजननकस्वनावस्य चानेकत्वगत्वेन सर्वकत्वायोगादेकया शक्त्योजयकार्यजननेऽतिप्रसंगादिजिन्नस्वजावानुनवाच्च । तस्मान्माधुर्यकटुकत्वयोः परस्परानुवेधनिमित्तमेवोजयदोषनिवर्तकत्वमित्यादरणीयम् । ननु जात्यन्तरत्वेऽपि
प्रत्येकदोपनिवृत्तिरिति नैकान्तः, पृथस्निग्धोष्णयोः कफपित्तकारित्ववत् समुदितस्निग्धोष्णस्यापि माषस्य तथात्वादिति । बाचेन्न, मापे स्निग्धोषणत्वयोर्जात्यन्तरात्मकत्वाजावादन्योन्यानवेधेन स्वजावान्तरजावनिवन्धनस्यैव तत्त्वात्, अत्र च |
स्निग्धोष्णत्वयोर्गुञ्जाफले रक्तत्वकृष्णत्वयोरिव खंशोव्याप्त्याऽवस्थानात् , जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि च दामिम Vश्लेष्मपित्तोजयदोषाकारित्वमिष्टमेव, “स्निग्धोष्णं दामिमं रम्यं श्लेष्मपित्ताविरोधि चेति” वचनादिति संप्रदायः । यद्यपि
जात्यन्तरत्वं न प्रत्येककार्याकारित्वेन नियतं, नेदानेदेन जेदाजेदव्यवहारात , तथापि विजिन्नधर्मयोरनिन्याय समावेश एवोक्तनिदर्शनमन्यत्रोक्तम् । नृसिंहनिदर्शनं तु समावेशमात्र एव, तत्र नृत्वसिंदत्वयोरन्यान्यनागावच्छेदेनैव समावेशात् ।। न च नेदानेदाद्यसमावेश एव, अनुजवबाधात् । न च सामान्यतोऽसमावेशव्याप्तिकरूपनादनुभवन्त्रान्तत्वम् , प्रतियोग्यादिगर्जतया विशिष्यैव दानेदाद्यसमावेशव्याप्तिकटपनादिति तु तत्त्वम् । अव्यपर्याययोर्वास्तवोऽन्नेद एव संख्यासंझालदा
कायनेदात्त्वस्वानाविको नेद इति तु न रमणीयम् , नेदस्यास्वानाविकत्वे संख्यादीनां निराखंश्नत्वात् । कथं तयकत्रैव कदाचिशुरुरित्येकवचनं,कदाचिच्च गुरव इति ववचनम् । उच्यतोऽव्यपर्याययोर्यथाक्रममुद्भूतानुद्भूतत्वविवक्षणावादन्यायानुसरणात् । यदा तूजयोरप्युद्भूतत्वं विवक्ष्यते, तदा नवतु। नन्वेवं पर्यायनयोद्भूतत्वप्रयुक्त विवक्ष्यैकत्रापि घटे “घटा” इति । प्रयोगापत्तिः, व्यनयोद्भूतत्त्वप्रयुक्तकत्वविवक्ष्या च"आपो दारा" इत्यादावष्येकवचनापत्तिः, उत्स्यविवक्ष्या च "मनुष्यो