SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नयरहस्य ॥ ७९ ॥ र्घत्वयोरिवापेक्षिकवस्तुधर्मत्वात् । प्रपञ्चितं चेदमन्यत्रेति नेह प्रतन्यते । श्रत एव नैकस्मिन्नर्थे नानाध्यवसायरूपाणामेतेषां विप्रतिपत्तित्वमप्याशंकनीयम्, सत्त्वजीवाजीवात्मकत्वद्रव्यगुणपर्यायात्मकत्वचतुर्दर्शनविषयत्वपञ्चास्तिकायावरुङ्घत्वषड्व्यक्रोमी कृतत्व धर्मैरेकत्व द्वित्व त्रित्वचतुष्वपञ्चत्वषत्वाध्यवसायानामिव पर्यायविशुद्धिवशात् पृथगर्थग्रादिणां मतिज्ञानादीनामिवैकत्रार्थे प्रतिनियत विषय विभागशालिनां प्रत्यक्षादीनामिव वा नैगमाद्यध्यवसायानामविरुधनानाधर्मग्राहित्वेऽप्यवि । प्रतिपत्तिरूपत्वादिति संप्रदायः । अत्र च त्रिनिर्निदर्शनैर्विरुद्धधर्मग्रा हित्वांशग्राहित्वप्रमितिवैलक्षण्यत्वानां विप्रतिपत्तित्वसाधक हेतूनाम सिद्धिव्य निचारप्रदर्शनादिष्ट सिद्धिरिति विभावनीयम् । स्यादेतत् एकत्वादिकं न वास्तवसंख्यारूपं, किं तु | विभिन्नधर्मप्रकार कबुद्धिविषयत्वरूपं तच्च मिथो न विरुद्धं, नयविषयीभूतं नेदानेदादिकं तु विरुद्धमेवेति । मैवम् । सतामेवैकत्वादीनां बुद्धिविशेषेणाभिव्यक्तेः, अन्यथा तद्विषयत्वायोगादेकत्रप्रमीयमाणत्वेन चाविरोधात्, तघदेव जेदा| दीनामविरोध इति जावनीयम् । एकैकपदोक्तदोषापत्तिस्तु जात्यन्तरत्वाच्युपगमान्निरसनीया । दृष्टा हि वैकस्यपरिहारेण तत्प्रयुक्तायाः परस्परानुवेधेन जात्यन्तरमापन्नस्य गुरुशुंठी प्रव्यस्य कफपित्तदोषकारिताया निवृत्तिः । नेयं जात्यन्तरनिमित्ता, किं तु मिश्रो माधुर्यकटुकत्वोत्कर्षहानिप्रयुक्तेति चेन्न, ६योरेकतरबलवत्त्व एवान्यापकर्षसंजवात् तन्मन्दतायामपि मन्द पित्तादिदोषापत्तेश्च । एतेनेतरेतरप्रवेशादेकतरगुणपरित्यागोऽपि निरस्तः अन्यतरदोषापत्तेरनुभवबाधाच्च । अथ समुदितगुरुवं । द्रव्यं प्रत्येकगुरुशुंठीच्यां विभिन्नमेकस्वनावमेव व्यान्तरं, न तु मिथोऽनिव्याप्यावस्थितोजयस्वनावं जात्यन्तरमिति चेन्न, तस्या व्यान्तरत्वे विलक्षणमाधुर्यकटुकत्वाननुजवप्रसंगात्, एकस्वभावत्वे दोषघयोपशमाहेतुत्व प्रकरणम्. ॥ ५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy