________________
अध्यात्मि
॥ ६८ ॥
तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥ २ ॥ " तथा च "सन्ति संपातिमाः सत्वाः सूक्ष्माश्च व्यापिनोऽपरे । तेषां | रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका ॥ १ ॥ किं च - नवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थी पात्र - | ग्रहणमिष्यते ॥ १ ॥ अपरं च सम्यक्त्वज्ञानशीलानि तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ १ ॥ | शीतवातातपैर्दशैर्मश कैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥ २ ॥ तथा वस्त्राभावे शीतातपदंशमशका दिपीकाव्याकुलितस्याग्निसेवा दिदुर्ध्यानसंजवे संयमविराधना स्यात् । तथा पात्राभावे वालग्लानादीनां वैयावृत्यमपि कुतो जवेत् । यः पुनरतिसहिष्णुतया एतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा चाह-' य एतान् वर्जयेद्दोषान् धर्मोपकरणाद्यते । तस्य त्वग्रहणं युक्तं यः स्याबिन इव प्रभुः ॥ १ ॥ स च प्रथमसंहनन एव न चेदानीं तदस्तीति कारणाभावात्कार्यस्याप्यनावः तस्माद्यथा संयमोपग्रहार्थं नैदादिकं गृह्यते एवं वस्त्रादिधारणमप्युचितमेवे” त्यादियुक्त्या प्रज्ञाप्यमानोऽप्यसौ तथाविधकषायमोहनीयकर्मोदयान्न स्वकदाग्रहाभ्यवर्तत किंतु चीवरादिकं त्यक्त्वा निर्गतः । ततश्च वहिरुद्याने स्थितस्य तस्य वंदनार्थमुत्तरानाम्नी जगिनी समागता । सा च तथाविधं स्वं चातरमवलोक्य स्वयमपि चीवराणि त्यक्तवती । ततो निक्षार्थ नगरमध्ये प्रविष्टा सा गणिकयावलोकिता । तत “एवंविधामपि बीजत्सामिमां दृष्ट्वा नागरिकलोको मास्मासु विरंसीदिति" विचित्य तया परिधापितासौ । तत एष व्यतिकरोऽनया शिवनूतये निवे|दितस्ततोऽनेन " विवस्त्रा योषिन्नितरां बीजत्सा जवतीति" विचित्य तां प्रत्युक्तम् - " इत्थमेव त्वं तिष्ठ एतवस्त्रं त्वया न त्यक्तव्यं, देवतया हि तवेदं प्रदत्तमिति” । ततः शिवजूतिना कौमिन्य कौट्टवीरौ दीक्षितौ तायामाचार्य शिष्यलक्षणा
परीक्षा
॥ ६९ ॥