________________
मुदघाटितं नवति तत्र गनु ।" ततश्च सोऽपि कोपाहंकारप्रेरितो निर्गतः । पर्यटता च तेनोद्घाटितधारः साधूपाश्रयो दृष्टः । तत्र च तेन साधवः कालग्रहणं कुर्वन्तो वंदित्वा व्रतग्रहाणं याचिताः । तैश्च मात्रादिनिरननुज्ञातोऽयमिति कल्या व्रतं न दत्तं ततः खेलमलकाक्षां गृहीत्वा स्वयमेव लोचमकरोत् । साधवश्च लिंगं समर्पयामासुः सर्वेऽपि च ते साधवोडन्यत्र विहताः । कालांतरेण पुनरपि तत्रागताः । राज्ञा च शिवनूतये कंबलरत्नमर्पितं गुरुनिश्च शिवनतिं प्रत्युक्तं "साधूनामध्वादिष्वनर्थसार्थनिबंधनं किमश्रमेतहीतमिति" । ततस्तेन गुर्वाझामनाहत्यापि मूया प्रवन्नतया तनिधृतम् । प्रत्यहं च तदयं संजालयति न च कस्यचिदने प्रदर्शयति । ततश्च "मूर्वितोऽयमिति" गुरुजिरवगत्य तमनापृन्वयैव तत्कंबलरत्नं | विदार्य साधूनां प्रोगनकानि कृतानि । सोऽप्यवगतव्यतिकरः प्रचन्नकषायकलुषितहृदयस्तिष्ठति । एकदा च सूरयो जिनकटिपकान् वर्णयति । तथा हि-"जिणकप्पिा य मुविहा पाणीपाया पमिग्गहधरा य । पाउरणमपानरणा इक्किक्का ते नवे
विहा ॥१॥ग ति चनक्क पणगं नव दस इक्कारसेव वारसगं । एए अविगप्पा जिणकप्पे हुँति उवहिस्स ॥२॥ इत्यादि" । तदेतन्निशम्य शिवजूतिरुवाच-"हन्त यद्येवं तर्हि किमिदानीमेतावानुपधिः परिगृह्यते स एव जिनकपः किं नायिते" । गुरुजिरुक्तं-"जंबूस्वामिनि व्युबिन्नोऽसौ सांप्रतं तथाविधसंहननाद्यनावात्कर्तुं न शक्यते”। ततः शिवजूतिरखपत्-“मयि जाग्रति कथमयं व्युविद्यते नन्वहमेव तं करिष्यामि । परलोकार्थिना हि स एव निष्परिग्रहो जिनकपो|ऽङ्गीकार्यः किमनेन मूर्नादिदोषहेतुना परिग्रहेणेति ।” सूरिनिरुक्तं-"धर्मोपकरणमेवैतन्न तु परिग्रहः । तथा-"जन्तवो बहवः सन्ति पुश्या मांसचक्षुषाम् । तेन्यः स्मृतं दयार्थ तु रजोहरणधाराणम् ॥१॥ आसने शयने स्थाने निवेपे ग्रहणे