________________
अध्यात्मि.
॥६
॥
नवन्ति जन्तवो यस्मादातमाः सत्वाः सूदमाञ्च व्यापिनोऽपरे
शीखानि तपश्चेतीह सिध्या सविधास्यति ॥ २॥ तथा सानादीनां वैया
शीतवातात
॥ अपरं च-सम्यक्त्वज्ञान
तथा । गात्रसंकुचने चेष्टं तेन पूर्व प्रमार्जनम् ॥२॥" तथा च-"सन्ति संपातिमाः सत्वाः सूदमाश्च व्यापिनोऽपरे । तेषां परीक्षारदानिमित्तं च विज्ञेया मुखवस्त्रिका ॥१॥ किं च-नवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ पात्रग्रहणमिष्यते ॥ १॥ अपरं च-सम्यक्त्वज्ञानशीलानि तपश्चेतीह सिघ्ये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥१॥ शीतवातातपैर्दशैर्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥२॥ तथा वस्त्रानावे शीतातपदंशमशकादिपीमाव्याकुलितस्याग्निसेवादिर्ध्यानसंजवे संयमविराधना स्यात् । तथा पात्रानावे बालग्खानादीनां वैया-1 वृत्यमपि कुतो लवेत् । यः पुनरतिसहिष्णुतया एतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा चाह-'य एतान् वजे|येद्दोषान् धर्मापकरणादृते । तस्य त्वग्रहणं युक्तं यः स्याबिन इव प्रनुः ॥ १॥ स च प्रथमसंहनन एव न चेदानीं तदस्तीति कारणालावात्कार्यस्याप्यनावः तस्माद्यथा संयमोपग्रहार्थ जैदादिकं गृह्यते एवं वस्त्रादिधारणमप्युचितमेवे" त्यादियुक्त्या प्रज्ञाप्यमानोऽप्यसौ तथाविधकषायमोहनीयकर्मोदयान्न स्वकदाग्रहान्यवर्तत किंतु चीवरादिकं त्यक्त्वा निर्गतः।। ततश्च बहिरुद्याने स्थितस्य तस्य वंदनार्थमुत्तरानाम्नी जगिनी समागता । सा च तथाविधं स्वं वातरमवलोक्य स्वयमाप चीवराणि त्यक्तवती । ततो निक्षार्थ नगरमध्ये प्रविष्टा सा गणिकयाऽवलोकिता । तत “एवं विधामपि बीजत्सामिमां| दृष्ट्वा नागरिकलोको मास्मासु विरंसीदिति” विचिंत्य तया परिधापितासौ । तत एष व्यतिकरोऽनया शिवनूतये निवे-12॥६॥ दितस्ततोऽनेन “विवस्त्रा योषिन्नितरां बीजत्सा जवतीति" विचिंत्य तां प्रत्युक्तम्-“श्त्यमेव त्वं तिष्ठ एतस्त्रं त्वया न त्यक्तव्यं, देवतया हि तवेदं प्रदत्तमिति” । ततः शिवजूतिना कॉमिन्यकोट्टवीरौ दीक्षितौ तान्यामाचार्य शिष्यवक्षणा