SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ जिविस्मयविषादखदवेदा गृह्यन्त । एतऽष्टादशदोषा यस्य न मन्ति स श्राप्तः प्रकीयंत प्रतिपाद्यत इति । जगवतां कुपिपासयोरपह्रोतुमशक्यत्वान्मोहनीयापगमेन तदनावे कहपनीय औदारिकशरीरादिकमपि किं नापोतुमीहसे । वस्तुतस्तु अष्टादश दोषा अज्ञानादिकाः । तथा चोक्तम्-"अन्नाणकोहमयमाण, माया लोन रई अ अरई अनिद्दासोगअलिअवयण, चोरियामन्चरजया य ॥ १ ॥ पाणवहपेमकीलापसंगहामाइ जस्म इय दोसा । अपारस्म वि पणछा, नमामि देवाहिदेवं तं ॥२॥” इति तत्र कुत्पिपासयोरनन्तनावेन केवलिनां तदनावसाधनप्रयासो हरिदंबराणां व्यर्थ एवेति । यच्चोक्तम्-"श्राहारकथामात्रेणापि अप्रमत्तो यतिः पतति केवली तं तुंजानोऽपि न तथेति कथं संगनते" तत्रेदमुत्तरम्-आहारकथा तावदाहारविषयप्रीतिलाणमोहजनिकेति तस्याः प्रमादहेतुत्वं न चैवमाहारस्यापि शरीरादेखि मोहसहकृतस्यैव तस्य तथात्वान्युपगमात् । न च बुनुवालक्षणमोहमन्तरा कवलाहारो न नवत्येवेति वाच्यम् एतस्य निरस्ततरत्वात् कुद् बुनुहे. ति तादात्म्यप्रतीतिस्तु शाखाग्रेचंमा इतिवपचारमात्रनिवन्धनेति । तस्माष्चनरचनाचातुरीतरंगिणीप्लाव्यमानो मुगतिजा उपासकाध्ययनटीकाकर्ता न्यायकुमुदचंऽवचनशीणकुशानवखंबमानः न कथमपि स्वात्मानं रक्षितुं प्रनुरित्यायाध्यार्थः ॥ १५॥ अर्थतस्य युक्तिजालस्य फलं प्रकटयति परंपरापराघातसंजातमतिविप्लवाः । तदेवं प्रतिपेशव्या युक्तिनिहरिदंबराः ॥ १६ ॥ टीका-हरिदेवांबरं येषां ते हरिदंबरा नग्नाटाः । अथ च "क्वचिन्वन्दसामान्य विशेषतात्पर्यसहानां विशेषवाचकत्वमिति” न्यायारिदिव सूर्योदयावचिन्ना प्राचीवांबराणि येषां ते हरिदंबरा रक्तपटा इत्यर्थः । एतेन परेन्योऽचेलं चारि
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy