SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा ॥६ ॥ नावनावशात् स एव पुनरेकवारं नुंक्ते कश्चित्पुनरेकदिनाद्यन्तरितजोजनः अन्यः पुनः पदमाससंवत्सरायंतरितजोजन इति । तथा अप्रमत्तो हि साधुराहारकथामात्रेणापि प्रमत्तो जवति, लुजाना अपि केवलिनो न तथेति महच्चित्रम्, यत्कथामात्रमेव प्रत्यवायकारणं तपन्नोगे पुनः किं निगाद्यमिति ॥१४॥ अथैतन्निरस्यति-वेद्येति । इति जट्पन् पूर्वोक्तविकटपध्यमविचारपूर्वकमुपन्यस्यन् समंतजोपास्योपासकाध्ययनस्य टीकाकारः प्रनाचंसंज्ञको दिगंबरः प्रतिषेशव्य|स्तिरस्करणीयः तत्परिकल्पितस्य विकटपघयस्याकिंचित्करत्वादित्यर्थः । तत्र हेतुष्यमाह-वेद्येति । आद्यविकटपस्य केवलिनि नुत्यन्नावपरमप्रकर्षान्युपगमे वेदनीयोदयानावपरमप्रकर्षस्यापि प्रसंगात् । आहारकथायाश्च मोहजनकत्वादेव प्रमादहेतुत्वान्युपगमादित्यवयवार्थः । ज्ञावार्थस्त्वयम्-यत्तावमुक्तं रागहानिपरमप्रकर्षदर्शनानत्यनावपरमप्रकर्षोऽपि केवलिनां सिध्यतीति तदस्मत्प्रतिबंदीप्रचंममुजरप्रहारजर्जरितं स्पंदितुमपि न शक्नोति । यत एकस्य वेदनीयोदयस्तीव्रतरस्तदपेक्ष्या कस्यचिन्मन्दोऽपरस्य पुनर्मन्दतम इति विपक्षनावनावशावेदनीयोदयाजावातिशयदर्शनात् केवलिनि तदनावपरमप्रकर्षसिझेरप्यापत्तेः । न च वाच्यं वेदनीयोदयस्याष्टादशदोषानन्तावात्तदनावपरमप्रकर्षसाधनमयौक्तिकम् । कुत्पिपासयोश्चाष्टादशदोषान्तजूतत्वात् रागहानिवत्तदलावपरमप्रकर्षसिघौ नुक्त्यलावस्तु संजवत्येव । तथा चानुपदमेव व्याख्यातम् । "कुत्पिपासाजरातकजन्मान्तकजयस्मयाः । न रागषमोहाश्च यस्याप्तः स प्रकीयते ॥१॥ अस्यार्थः-कुच्च बुनुदा, पिपासा च तृष्णा, जरा च वृक्षत्वं, आतंकश्च व्याधिः, जन्म च कर्मवशाच्चतुर्गतिषूत्पत्तिः, अन्तकश्च मृत्युः, जयचेहपरलोकादात्रगुप्तिमरणवेदनाकस्मिकलक्षणं, स्मयश्च जातिकुलादिदर्पः, रागषमोहाः प्रसिघाः। चशब्दाचिन्तारतिनि ॥६ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy