SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ व्यपदेश्यतानईत्वात् परीपहशब्दव्यपदेशस्य तु तस्य कवलाहारचिकिल्मामंतरंगा शरीरवलापचायकत्वस्य सुप्रमियत्वात ।। न च जगवतामनन्तवीर्यत्वेनेदं दृषणमसंजनीति वाच्यम् वलं शारीरे स्थान वीर्य चान्तरः शक्तिविशेष इति तयोजिन्नत्वात् । तस्माक्रिनानां कुत्परीपहविजयोऽपि कवलाहारं मिझातयत्येवेति ॥१३॥ अथैनस्यार्याध्येन दिगंबरपितविकटपध्यनिराकरणेनाप्रयोजकत्वशंका निरस्यतिकिं रागहान्यतिशयो यथा तथा नैषु जुन्यजावस्य । याहारकथामात्रात् कथं च साधोः प्रमत्तत्वम् ॥१४॥ वेद्योदयेऽपि तोदयानक्तिकथायाश्च मोह जनकत्वाताप्रतिकव्य इति लपनुपासकाध्ययनटीकाकृत्॥१५ ।। ॥ युग्मम् ॥ टीका-एषु केवलिषु यथा रागहान्यतिशयो रागानावस्य परमप्रकर्ष श्राख्यायते तत्रा नुक्लयजावस्य कवलाहाराजाबस्यातिशय इति शेपः किं नाख्यायते । यदि केवलिनि रागाजावातिशयोऽन्युपगम्यते तहि जुत्त्यजावातिशयोऽप्यन्युपगम्यतां समानकदत्वादित्यर्थः । चः पुनरर्थे । साधोरप्रमत्तस्येति समनिव्याहारगम्यम् । श्राहारकथामात्रात् प्रमत्तत्वं कथं जवतीत्यवयवार्थः । लावार्थस्त्वयम्--यथा कश्चित् पुरुषस्तीत्ररागस्तदयेया कश्चिन्मन्दरागः कश्चित्पुनर्मन्दतमराग इति विपदनावनावशाजागादीनां हान्यतिशयदर्शनात् परमप्रकर्षः केवलिनि प्रतिष्ठन्तथा जोजनाजावपरमप्रकर्षोऽपि तत्र किं न स्यात् तनावनातो लोजनादावपि हान्यतिशयदर्शनाविशेषात् । तया हि-एकस्मिन् दिने योऽनेकवारं सुंक्त विषक
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy