SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ | परंपरा प्रवृत्तेत्यादि । तस्मात्सिद्धान्तप्रामाण्यमन्युपगचह्निः परंपराप्रामाण्यमेवानुसर्तव्यमिति मिध्यात्वमोहनीय कर्मादयव| शाधिपरीतप्ररूपणाप्रवणा दिगंबराः तन्मतानुयायिनश्चाध्यात्मिका दूरतः परिहरणीया इत्यस्माकं हितोपदेश इति ।। १६ ।। | एवं सांप्रतमुद्भवदाध्यात्मिकमत निर्दलनदार चितमिदं स्थलममलं विकचयतु सतां हृदयकमलम् १७ | समज नि यत्स्थल मेतत्सुकृतं सृजतोऽनुसृत्य वृद्धवचः । मम तेन जव्यलोको बोधिमणेः सुखजतां लजताम् | टीका-सुगम मिदमार्याघ्यम् ॥ १७ ॥ १८ ॥ 11 ॥ ॥ 11 ॥ विबुधनिकरसेव्यः शोजतं प्रौढिमाब्धिस्तपगण सुरशाख । नृरिशाखानिरामः । श्रजनि रजनिनाथ स्पर्द्धिकी र्त्तिप्रतानो मतिजित सुरसूरिहर सूरिस्तदीशः ॥ १ ॥ अकलयदथ लीलां तस्य पट्टोदयाी महति विजयसेनः सूरिराजः सनानोः । प्रसरति घनगारे यस्य कीर्तिप्रताने विधुरजवड्डूनां लक्ष्ममात्रोपलक्ष्यः ॥ २ ॥ विजयिविजयदेवः सूरिराट् तस्य पट्टे स जयति | यतिकोटी मौलिकोटी रकरूपः । कलयति न सपत्नीर्वीक्ष्य गौरीकृता यविधुधवलयशोनिः शैलपुत्रीदिशः किम् ॥ ३ ॥ श्री विजयसिंह सूरिस्तत्पट्टवियन्ननोमणिर्जयति । यस्य प्रतापपूषा पूर्वादितमः शमं नयति ॥ ४ ॥ वाचकपरिपत्तिलकश्रीमकल्याण विजय शिष्याणाम् । गंगाजल विमलधियां शिष्या बुधसाजविजयानाम् ||५|| श्रीजीत विजय विबुधास्तेषां गर्छु जयंति शुद्धधियः । राजंति तत्सतीर्थ्याः श्रीनय विजयानिधा विबुधाः ॥ ६ ॥ तच्चरणकमल सेवामधुकरकटपेन यशोविजयगणिना । | स्वोपज्ञाध्यात्मिकमतखंकनवृत्तिर्विरचितेयम् ॥ 9 ॥ ॥" IN ॥ ॥ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy