________________
कतर्कानावाचाप्रयोजकानि । यदि च प्रतिबंधकानावसहकृतसकलकारणसमवधानेऽपि नावरूपशुकलेश्यावत्त्वेन कवलाहाराजावः साध्यः तर्हि संयतत्वेन हेतुना प्रमत्तगुणस्थानवर्तिनामपि तदलावः साध्यतां सलोमा मंडूकश्चतुप्पाचे सत्युप्लुत्य गमनात् मृगवत् । अलोमा वा हरिणः चतुष्पात्त्वे सत्युप्लुत्य गमनात् मंडूकवदित्यादिहेतूनां च प्रामाण्यमत्यपगम्यतामिति बलवत्प्रमाणपरिच्चिन्नः केवलिनां कवलाहारः सुव्यवस्थित इति ॥१२॥ अथ कवलाहारसाधकप्रमाणं प्रमाणांतरेण संवादयति
कुदादयः केवलिनामेकादश परीषहाः । वेदनीयोदयोद्भूताः कवलाहारसा दिणः ॥ १३॥ टीका-अक्षरार्थः स्पष्ट एव । जावार्थस्त्वयम्--सयोगिकेवलिगुणस्थानवर्तिनां कुत्पिपासाशीतोष्णदेशचर्यावधमलशय्यारोगतृणस्पर्शलदाणा एकादश परीपहा नवंति । यदागमः-"एगविहबंधगस्स एणं नंते नजोगिनवत्यकेवखिस्स का परीसहा पणत्ता । गोयमा एक्कारस परीमहा पणत्ता नव पुण वेदंतित्ति । तथा “वैयणिकोणं ते कम्मे का परीसहा समोअरंति ।। गोयमा एक्कारस परीसहा समोअरंति पंचेव आणुपुबी चरिया सिङ्गा तहे व रोगे य । तफास जनमेव य एक्कारसवेय|णिकमिति" जगवन्याम् । तथा-"वावीसं वादरसंपराय चनदसय सुहुमरायमि । उनमत्यवीयरागे चउदस एक्कारस जिमि ॥१॥"अस्या अर्थवाविंशतिरपिशब्दस्य लुप्तनिर्दिष्टत्यात् प्राविंशतिरपि परीपहा बादरसंपरायनाम्नि गुणस्थानके। कोऽर्थः निवृसिवादर संपरायं नवमगुणस्थानं यावत्सर्वेऽपि परीपहाः संजयतीति । तथा चतुर्दश च शायैव