SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि ॥ ६५ ॥ विहृत्यान्तर्मुहूर्तशेषे योग निरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते योगपरिणामो लेश्येति । स पुनर्योगः शरीर नामकर्मपरिणतिविशेषः । यस्मादुक्तम् - " कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणां कारणमिति” । | तस्मादौदा रिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः तथौदा रिकवै क्रियाहारकशरीरव्यापाराहृतवाद्रव्यसमूहसाचिव्याकी व व्यापारो यः स वाग्योगः तथैवौदारिकादिशरीरव्यापाराहृतमनोऽव्य समूहसाचिव्याजीवव्यापारो यः स मनोयोग इति । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति प्रज्ञापनावृत्तिकृतः । | एतन्मतमाश्रित्यैव च देवेन्द्रसूरि जिरौद विकजावत्रयं त्रयोदशगुणस्थान उपन्यस्तम् । अन्ये तु कर्मनिष्पदो लेश्याः कर्मस्थितिहेतुत्वात् । यथोक्तम् - "ताः कृष्णनीलकापोततैजसी पद्मशुक्लनामानः श्लेष इव वर्णबंधस्य कर्मबंध स्थितिविधात्र्य इति” । योगपरिणामत्वे तु लेश्यानां “जोगा पयम्पिएसं विति श्रणुजागं कसायतो कुणा तित्ति" वचनात् प्रकृतिप्रदेशबंधहेतुत्वमेव स्यात् न तु कर्म स्थितिबंधहेतुत्वम् कर्म निष्पंदरूपत्वे तु यावत्कषायोदयस्तावन्निष्पंदस्यापि सनावात् कर्मस्थितिहेतुत्वम पि युज्यत एव। अत एवोपशांतही एमोहयोः कर्मबंधसनावेऽपि न स्थितिसंजवः । यदुक्तम्- - " तं पढमसमए बद्धं बीयसमये वेश्यं तसमए निकिति" श्राह यदि कर्मनिष्पंदो लेश्यास्तदा समुचिन्नक्रिय शुक्लध्यानं ध्यायतः कर्मचतुष्टयसनावेन निष्पंदसंप्रवेन | कथं न लेश्यासङ्गावः । उच्यते- नायं नियमो यदुत निष्पंदवतो निष्पदेन सदा जाव्यम्। कदाचिन्निष्पंदवत्स्वपि वस्तुषु तथाविधावस्थायां तदद्भावदर्शनात्तन्मते च केवलिनां प्रव्यलेश्या चिंतैव । अपरे त्वादुः- कार्मणशरीरवत्पृथगेव कर्माष्टकात् कर्म वर्गणानि - ष्पन्नानि कर्मलेश्याव्यापीत्याध्यात्मिकैः कवलाहाराजावसाधनार्थमुपन्यस्तान्यनुमानानि संदिग्धा सिद्धानि विपरीतबाध परीक्षा. ॥ ६५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy