________________
जावानां मन्नावे च शुक्लेश्यावत्वं संप्रतिपन्नं कवलाहारित्वं चापीति । तदेतदेवानुमानं विशिष्टं वेश्यांतरानहचरितवनति ।। डोपः अमिद्धमित्यर्थः । यतो येषां मते योगपरिणामो लेश्या तन्मते विधिकोटिः येषां च मते कपायनियंदो लेश्या तन्मते । निधनोटिरिति । अलेश्यत्वं च केवलिनो न कवलाहारिणः अवश्यत्वादित्यनुमानं त्वप्रयोजकं लोमाहारानावस्यापि साधकत्वादिति । संदिग्धासि त्वं च दूषणं पक्षध्येऽप्यवतरतीति वोध्यमित्यवयवार्थः । व्यासार्थस्त्वयम्-श्रीदयिकनावस्य । तावदेकविंशतिर्नेदाः "अन्नाणमसिकत्ता संजम लेसा कसाय गऽ वया । मित्रं तुरिएत्ति" वचनात्तत्र त्रयोदशगुणस्थान मनुजगतिशुद्धलेश्यासिनत्वरूपास्त्रयो जाबाः प्राप्यते । तथा च देवेन्सूरयः... चनगयाई इगवीस मिनि साणे य इति वीस चामिण विणामीले इगुणिसमन्नाणविरहेण ॥१॥ एसेव अविरयंमि, सुरनारगग विग देखे । सत्तरस दुति ते ञ्चिय लिरिगइए संजमाजावा ॥२॥ पन्नएस पमत्तंभि अपमत्ते आश्वसतिगविरहे । ते चित्र बारसमुक्केगलेसन दस अपुवंमि ॥३॥ एवं अनियष्टिमि वि सुहमे संजलए लोनमणू अंति अंतिमलेसअसिछत्तनाव जाण चल लावा ॥४॥ संजलणसोजविरहा उवसंतरकीणकेवलीण तिगं । खेसानावा जाणसु थाजोगिणो जावगमेवेति ॥ ५॥ पर शीतिके । तथा शुभलेश्यासनावेऽपि कवलाहारः कथं संगछते । यतो निरालंबनधर्मध्यानसमावेऽपि नायमिष्यत इति ।। अत्र सिद्धान्तयामः-ध्यानं तावत् परमैकाग्रतारूपं विरुध्यतां नाम कवलाहारेण । लेश्या तु योगपरिणतिरूपा कवलाहारेण कथं विरुध्यते प्रत्युताविरुव । अन्यथा प्रमत्तगुणस्थानवर्तिनोऽप्याहारो न स्यात् लेश्यान्तरासहचरितायास्तस्थास्तबिरोधित्वे सप्तमगुणस्थानेऽप्याहारः स्यात् । कथं पुनयोगपरिणामो खेश्या यस्मात्सयोगिकेवखिशुक्ररलेश्यापरिणामेन
१ एतेन साध्यासत्त्वं दर्शितम् ।