SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि ॥ ६४ ॥ तथा "बत्तमरकरं पुण पंचरहवि थीए गिचिसहिए । नाणावरणुदएणं वेंदियमाई कमविसोही ॥ १ ॥ व्याख्या - पंचानामपि पृथ्व्यादीनां स्त्यानर्द्धिसहितेन ज्ञानावरणोदयेनाव्यक्तं सुप्तमत्तमूर्तितादेरिवास्फुटं ज्ञानं वर्तते न सर्वथावृतम् । तत्रापि पृथ्वी कायिकानामत्यस्फुटं ततोऽप्यपकायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां यथोत्तरं क्रमेण विशुद्धतरम् इदं चूर्णिकारवचनालिखितमित्यादि कल्पवृत्तौ पीठिकायाम् । तस्मादाहारसंज्ञायाः कवलाहारं प्रति न कारणत्व- । | मिति । नन्वाहारसंज्ञाया जावे कवलाहारवत् केवलिनां मैथुनसंज्ञाजावेऽपि कमनीयका मिनी सेवादिकमपि प्रसज्येतेति चेन्न, तत्कारणस्य मोहनीयकर्मणो निर्मूलकापंकषणात्, आहारकारणस्य तु वेदनीयोदयस्य प्रतिषेद्धुमशक्यत्वात् । न चाप्र| मत्तस्य जगवतः कवलाहारः प्रमादहेतुत्वादेव न कर्तुमुचितः शरीरसन्नावेऽपि प्रमादप्रसंगात् यत्पालनार्थं खलु प्रमादहेतुः कवलाहारो ग्राह्यस्तत्तु सुतरां प्रमादकारणमित्याने मितमेतत् । तस्मादियमाध्यात्मिकपरिकल्पिता प्रतिबंदी किंचित्करैवेति ॥ ११ ॥ कवलाहाराभावसाधकमनुमानमुपन्यस्य दूषयति 1 व्यनिचाराकुलं शुक्ललेश्यावत्त्वं प्रमत्तकैः । तद्विशिष्टमलेश्यत्वमसिद्धं चाप्रयोजकम् ॥ १२ ॥ टीका - केवलिनो न कवलाहारिणः शुक्कलेश्यावत्त्वादिदमाध्यात्मिकपरिकल्पितमनुमानं प्रमत्तः प्रमत्तकैः प्रमत्तगुणस्था - नवर्तिभिः " स्वार्थे कप्रत्ययः' व्यभिचाराकुलमनैकांतिकं यतस्तेषामपि “पन्नरस पमत्तंमी” तिवचनान्मिथ्यात्वाज्ञाना| संयमदेवनारक तिर्यग्गतिरूपषड्जावापगमे लेश्यापट्कवेद त्रिककपायचतुष्का सिद्धत्वमनुजग तिलक्षणानां पंचदशौदयिक G परीक्षा. ॥ ६४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy