SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. ॥६३॥ अप्रमत्तगुणस्थानां न जुक्तिश्चेत् कुतः परः । बंदीव प्रतिबंदीयं सिझान्तवचनस्य न ॥ ११ ॥ टीका-आध्यात्मिकाः किलेत्थमालपंति यत्सप्तमगुणस्थानवर्तितिः कवलाहारोन क्रियत इति तावत् सकलश्वेतांबरप्रवादः तदिदमस्माकमपि चेतस्सु न्याय्यमिति नाति। यतो निरालंबनधर्मध्यानध्यातुर्यद्यस्य व्यवहाररूपषमावश्यकादिक्रियापि नोपयुक्ता। तथा च गुणस्थानक्रमारोहे श्रीरत्नशेखरसूरयः-"इत्येतस्मिन् गुणस्थाने नो संत्यावश्यकानि षट् । सततध्यानसंद्यो । गाबुद्धिः स्वाभाविकी यतः॥१॥"इति। ततश्च धर्मध्यानापायजूते प्रमादहेतुनि कवलाहारादावपि प्रवृत्तिन युक्तैवेति उत्तरगुणस्थानेष्वपि सा कथंकारं संगबतइति पूर्वार्धेन प्रतिपादयति-अप्रेति । अप्रमत्तगुणस्थानां “पदैकदेशे पदसमुदायोपचारा"शुणेति | |पदं गुणस्थानपरं सप्तमगुणस्थानवर्तिनीत्यर्थः । चेद्यदि नुक्तिः कवलाहारो"नोक्त"इति शेषस्तर्हि पुरोऽग्रिमगुणस्थानेषु कुतो न कथमपि विशेषकारणानिर्वचनादित्यर्थः । अथैतस्य विचारक्षमता निराकुर्वन्नाह-नंदीति । इयं तव प्रतिबंदी नोऽस्माकं सिद्धान्तवचनस्य बंदीव दृश्यते । अस्मसिद्धांतस्याग्रेऽकिंचित्करमेतदिति समासार्थः । व्यासार्थस्त्वयम्-केवलिनो नुक्तिः समग्रसामग्रीत्वात् पूर्वनुक्तिव दिदमनुमानं सप्तमगुणस्थानवर्तिनानेकांतिक नवति हि तत्रापि पर्याप्तत्वं वेदनीयोदय श्राहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति श्वेतांबरपरिकल्पिता समग्रसामग्री नुक्तिश्च न जवतीति तैरपि प्रतिपन्नम्। एवं च तुब्येऽपि सामग्रीसन्नावे सप्तमगुणस्थाने कवलाहारो नान्युपगम्यते त्रयोदशगुणस्थाने चान्युपगम्यत इति तत्र कया प्रकृत्या पुनरावृत्तम् । अथ यदि स्तोककालत्वात्तत्र कवलाहाराजावेऽपि न काचिदनुपपत्तिः त्रयोदशगुणस्थाने तु ॥६३॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy