SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. ॥६ ॥ गोक्षीरधाराधवले इत्ययमतिशयः केवलज्ञानोत्पत्त्यनंतरं नवति न वा । श्राद्ये केवलिनां शरीरं निर्धातुकमिति पक्षः। काकनाशं पलायित इत्यात्मीय एव बाणो जवन्तं प्रहरति । तिीये तु चतुस्त्रिंशदतिशयवत्त्वानुपपत्तिः। किं च यया रसीनूतमाहारं रसासृङमांसमेदोऽस्थिमऊशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः सा तु तेषामपि विद्यत एवेति सिहं तेषां शरीरस्य धातूपष्टब्धत्वम् । न च देवानामपि शरीरस्य तथात्वापत्तिः, शरीरपर्याप्तिवैचित्र्यात् । किं च गझस्थ्येऽपि तेषां शरीरं निर्धातुकं धातूपष्टब्धं वा । आद्योऽनन्युपगमःस्थः । दितीयेऽपि किं घातिकर्मणामपगमात्तेपामपगमः कारणान्तराधा । नाद्य उबासगत्यादीनामप्युन्जेदापत्तेः । न च गत्युच्छेदोऽस्माकं मत एवेति वाच्यम् । शुनविहायोगत्यशुजविहायोगत्योरुदयसमर्थने वैयग्र्यापातात्, मुर्गतिकूपपातात्तु तवैव शुजगत्युच्छेदः। न द्वितीयस्तदनिर्वचनात् । कश्चित्तु-"समत्तंतिमसंघयण तिअगले बिसत्तरि अपुवे” इति वचनादन्तिमसंहननत्रिकप्रायोग्यानामस्थ्यादीनामष्टमगुणस्थानेऽपगमः । तथा-"रिसहनाराय ग अंतो" इति वचनावादशमगुणस्थाने वज्रर्षजनाराचवर्जशेषसंहननघ्यप्रायोग्यानामस्थ्यादीनामपगम इति पंचसंहननप्रायोग्यानामस्थ्यादीनामपगमात् केवलिशरीरस्य परमौदारिकत्वं मन्यते, स. तावन्मूर्खचक्रचक्रवर्ती, यतो योकस्यैव शरीरे षट् संहननानि नवेयुस्तर्हि तस्य वाचाटस्य वचनमवकाशं लनेत । यत्तु अष्टमगुणस्थाने त्रयाणां संहननानामनुदय उक्तः, घादशे च गुणस्थाने संहननष्यस्य । तेन तु प्रथमसंहननत्रयेणैवोपशमश्रेणिरारुह्यते । पकश्रेणिस्तु प्रथमसंहननेनैवेति सूचयाञ्चक्रुराचार्याः। तथा चोक्तम्-“पूर्वज्ञः शुधिमान् युक्तो ह्याद्यैः संहननैस्त्रिनिः। संध्यायन्नाद्यशुक्लांशं स्वां श्रेणी शमकः श्रयेत् ॥१॥” तथा-"तत्राष्टमे गुणस्थाने शुक्सम्यानमादि ॥६ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy