SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ न खलु गगनारविन्दस्य प्रसिझमरीकातिशायि सौरज्यमनुमिमीति विचारचतुरा इति परेषामाशयस्तन्निरस्यति-तदिति । तत्पूर्वोक्तं पूर्वपदवचनं केवलिनां शरीरस्य सप्तधातुरहितत्वासिधेरेवाप्रामाणिकमिति समासार्थः । व्यासार्थस्त्वयम्-औदारिकशरीरं १ औदारिकोपांगं २ अस्थिरनामा ३ शुजनाम ४ शुनविहायोगत्य ५ शुजविहायोगती ६ प्रत्येक ७ स्थिर | शुजनामानि ए समचतुरस्रसंस्थानं १० न्यग्रोधसंस्थानं ११ सादिसंस्थानं १२ वामनसंस्थानं १३ कुजसंस्थानं १४ हुँमसंस्थानं १५ अगुरुलघुनाम १६ जनासनाम १७ नपघातनाम १७ वर्ण १ए गंध २० रस २१ स्पर्श २२ नामानि २३ निर्मा नाम २४ तैजस २५ कार्मणे २६प्रथमसंहननं २७ फुःस्वरनाम श्७ सुस्वरनाम शए सुलगनाम ३० यशोनाम३१ आदेयनाम |३५ त्रस ३३ बादर ३४ पर्याप्तनामानि ३५ पंचेन्जियजातिः ३६ मनुजगतिः३७ जिननाम ३० सातावेदनीयं ३ए असातावेदनीय ४० मनुजायुः ४१ उच्चैर्गोत्र ४२ मित्येता विचत्वारिंशत्प्रकृतयः केवलिनामुदयमाश्रित्य प्राप्यन्ते । तत्र पनपट्टकीलिकामर्कटबंधकृतोऽस्थ्नां दृढरचनाविशेषो वज्रपननाराचसंहननं तत्सनावे च केवलिनां शरीरं कथं धातुवर्जितमिति वक्तुं पार्यते । अथ मतं तदलावेऽपि केवलिनां तकनकप्रकृतेरेवोदयः प्रतिपादित इति तदप्यज्ञानविलसितं तस्यास्तविपाकवेद्यत्वात् । अन्यौदारिकशरीरमपि किं नापह्नोति जवान् तत्रापि पूर्वोक्तयुक्तेरवतारात् । किं च केषांचिन्मते सप्त धातवः अपरेषां च मते दश धातव इति । तथा चाहुः श्रीहेमसूरयः स्वोपझयोगशास्त्रे-रसासृङ्मांसमेदोऽस्थिमऊशुक्राणि धातवः । सप्तैव दश चैकेषां रोमत्वक्स्नायुभिः सह ॥१॥ इति । तत्र चान्यतरनिषेधे विनिगमकाजावाजुनयप्रामाण्यस्वीकारे त्वक्स्नायूनामप्यनाव आपद्यत इत्यौदारिकशरीरस्यापि दत्तो जलाञ्जलिः । किं च जगवतां रुधिरामिषे
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy