SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. ॥६१॥ जकत्वाच्च । विपर्यये त्विदं प्रमाणम्-औदारिकशरीरवृद्धिःसार्वझ्यसमानाधिकरणा औदारिकशरीरविपाकिधर्मत्वात् । न च परमौदारिकत्वमुपाधिः सार्वझ्यसमानाधिकरणे गतिस्थितिनिषद्यादौ तदनावात् । सार्वइयं चात्र तथाविधसयोगिकेवलित्वावचिन्नं विवक्षितमतो न कश्चिद्दोषः । किं च नववर्षादारन्य पूर्वकोटिपर्यन्तं यदि केवलिनां शरीरं न वर्धेत तर्हि ते सर्वदा शैशवावस्था एव जवेयुरिति व्यवहारादपि किं न विनेति नवान् । ननु केयं रीतिर्यदलौकिक विचारे वृथैव लौकिकव्यवहारबाधः कटप्यत इति चेद्धांतोऽसि "पुग्लैरेव पुजलोपचय” इति वचनात्तथाविधकवलाहारपुखैरेव केवलिनां शरीरवृ- छिः संजवतीति सकलसैद्धान्तिकसंमतत्वादेतविचारस्य । यदप्यौदारिकलाणकार्यविरोधः प्रोनावितस्तदप्यविचारितकूप-| पतनकहपं यतो यदि परमौदारिकं नवदप्यौदारिकशरीरं सार्वइयेन विरोधमधिरोहेत्तर्हि बालकौमाराद्यवस्थाकुःस्थं तवापि शरीरं तावकज्ञानेन साध विरुध्येतेत्यहोवैदग्ध्यविलसितमायुष्मतः । तस्मादौदारिकशरीरं न सार्वक्ष्यविरुषम् परमी दारिकानन्यत्वात्तथाविधौदारिकनामकर्मजन्यत्वप्रतियोगिकान्योऽन्याजावानाधारत्वादित्यर्थः । न चैतदसिद्धम् अन्यथा | कायसप्तकत्वापत्तिप्रमुखानेकदूषणप्रसंगादिति श्लोकष्यार्थः॥ -ए॥ अथ कवलाहाराजावसाधनतया कल्पितं तदनिमतं परमौदारिकत्वं निराकरोति परमौदारिकांगानां सप्तधातुविवर्जितः । तुक्तिं नापेक्षते कायस्तदसंजवबाधितः॥१०॥ टीका-परमौदारिकशरीरवतां सयोगिकेवलिनां सप्तधातुरहितः कायो जुक्तिं कवलाहारं नापेक्षते । कवलाहारेण हि धातूपचयः कार्यः स तु केवलिशरीरस्य धातुरहितत्वादेवासिधः । ततश्च कथं तेषां कवलाहारान्युपगमः प्रामाणिकः ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy