SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 2॥१२॥ ततः सूक्ष्मवपुर्योगे स्थितिं कृत्वा दाणं हि सः। सूक्ष्म क्रियं निजात्मानं चिद्रूपं विंदति स्वयम् ॥१३॥ समनिन्ना क्रिया यत्र सूक्ष्मयोगात्मिकापि हि । समुचिन्नक्रियं प्रोक्तं तवारं मुक्तिवेश्मनः ॥ १४ ॥ इति गुणस्थानक्रमारोहे । तत्र च पूर्वपादध्ये ध्याते सति अग्रेतनपादयमप्राप्तस्यैव केवलज्ञानमुत्पद्यते तृतीयपादध्यानं तु शैलेशीकरणारंन एव भवति नार्वाक् । न च कवलाहारमनन्युपगन्नुन्निरपि तृतीयपादध्यानं तदानीं सुसाधं बादरकाययोगविरोधित्वात्तस्येति ध्यानविघ्न लक्षणकार्यविरोधनिराकरणम् । अथ शरीरवृधिलदाणकार्यविरोधं निराकरोति-पुजलेति । तत्र शरीरवृद्धिः सार्वइयेन || विरुध्यत इत्यत्र किं प्रमाणम् औदारिकशरीरमात्रनिष्ठत्वादित्यनुमानमिति चेत्तर्हि "मम माता च वन्ध्या चेति" न्यायः संपन्नः । यतः किं नामौदारिकशरीरमात्रनिष्ठत्वमौदारिकशरीरत्वावचिन्ननिष्ठत्वं तवृत्तिमत्त्वे सति तदितरावृत्तित्वं वा । नाद्यः पदः सुन्दरो यत एतेन सार्वझ्याविरुष्ठत्वमेव साध्यते न तु तपिरीतत्वम् । यत्खट्वौदारिकशरीरत्वावचिन्ननिष्ठ तत्केवलिशरीरनिष्ठमपि कथं न लवतीति हेतोविरुद्धत्वात् । न द्वितीयस्तस्याप्येतदर्थपर्यवसायित्वात् । न हि गोवृत्तित्वे सति गवितरावृत्ति गोत्वं गोत्वावछिन्ननिष्ठं न लवतीति वक्तुं पार्यते । अथ परमौदारिकनिन्नौदारिकशरीरमात्रनिष्ठत्वं विवक्तिमिति चेन्न तत्रापि जिन्नत्वं यदि सामान्यतोऽन्योऽन्यानावप्रतियोगित्वं तर्हि स्वरूपासिद्धिः । अवस्थानेदप्रयोज्यजेदप्रतियोगित्वं चेत्तथापि गत्यादिनिर्दशननखादिनिश्च व्यभिचारः। अथौदारिकशरीरवृद्धिः सार्वझ्यविरुझा आहारसंज्ञासमानाधिकरणत्वादिति चेदौदारिकशरीरेणैव व्यभिचारः । कवलाहारजन्यत्वादित्यपि न साधकम् एकेन्छियादिशरीराणां कवलाहारजन्यवृद्ध्यदर्शनेन नागासिछे दृष्टान्तीकृतानां निजादीनां तकन्यत्वासिझेर्विपरीतबाधकतर्कालावेनाप्रयो
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy