SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वात् । किं तर्हि यस्योपविष्टस्यो मूढमतिः काशकुशावलंबननादकमास्तामिति चत्तथापा तत्साधकमस्तीति चेन्न सुप्तमत्तमूर्वितादिक्रियानिळ जिचारात् । न च स्ववशेति विशेषणोपादानेऽपि साध्यासिधिः पदतावदकावविन्नायां सुप्तमत्तमूर्वितादिक्रियायां स्ववशक्रियात्वस्यावृत्त्या हेतो गासिछत्वात् । नन्वेवमनुमानमात्रोवेदापत्तिः पर्वतोऽयमग्निमान् धूमवत्त्वात् महानसवदित्यत्र धूमवत्त्वस्यापि हेतोः पदतावच्छेदकावचिन्नवृत्तित्वालावेन जागा मित्वापत्तेः । तत्र धूमवत्पर्वतत्वं पदतावच्छेदकमिति चेदत्रापि स्ववशक्रियात्वमेव पदतावच्छेदकमास्तामिति चेत्तथापि केवलिगतस्थितिनिषद्यादिजिय॑निचारः । अत्र कश्चिजाढकर्मा मूढमतिः काशकुशावलंबनेन शंकते-ननु गत्यादयः केव-| लिनां न जति मोहसहकृतत्वात् । किं तर्हि यस्योपविष्टस्योर्ध्वंदमस्य वा यदा केवलज्ञानमुत्पन्नं ततः प्रति स केवली | उपविष्टः सर्वदमो वा स्वायुःपरिसमाप्तिं यावधियति तूलवज्ञाम्यन्नेवावतिष्ठते न चैवं तस्य काचिदना संजवति मोहाजावेन वेदनीयोदयस्य निःसत्ताकत्वादिति स तावत्प्रत्यक्षमृषावादी सर्वविसंवादी संवादयितुमप्यनहः तीर्थप्रवृत्तेरप्युन्जेदापातात विहायोगतिनामकर्मोदयादिवैयर्थ्यापाताच्च । यत्तु तेन वेदनीयोदयस्यनिःसत्ताकत्वमुक्तं तदपि मन्दम् अनागमिकत्वात् श्रागमे हि अत्यन्तोदयः सातस्य केवलिन्यनिधीयते । तथा चोक्तम्-"जं च कामसुहं लोए जं च दिवं महासुहं । वीयरागसुहस्सेयं एंतजागपि बग्घई” ॥१॥ इत्यादि । सातासातयोश्चान्तर्मुहूर्तमानतया यथा सातोदयः एच-1 मसातोदयोऽपि । न चैवं यानंतसुखं तथानंतपुःखमपि केवलिनामापतितं सातोदयस्य प्रशमरसपारंपरतंत्रत्वात् असातोदयः पुनः कुदादि कवलाहारादिचिकित्सा) रोगादिवेद्यस्तु कादाचित्कः । यत्तु केवलिनां वेदनीयं कर्म जरवस्त्रारमिति प्रावाहिकं वचः तदपि सातवेदनीयवन्धमात्रपरमिति सूत्रकृतांगवृत्तिकृतोनिप्रायमनुसृत्य व्याकुर्मः । वितीये तु सिद्ध नः
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy