SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 3 - परीक्षा. - - अध्यात्मि. स्मिकचीवरसंबंधेनोत्पन्नमपि केवलज्ञानं विलीयेत सहानवस्थायित्वस्यैव विरुषत्वलदाणात् । यथा दूरीकृत्यापि तिमिर निकुरंवं सकलनुवनमंझलं प्रकाशयन् मार्तममंगलप्रकाशो मुर्दिनेनानियत इति । न च उद्मस्थानामपि संयतानां वस्त्रं ॥ एए॥ नधर्तुमनुचितमिति कुतो न केवलिनामपीति वाच्यम् एतस्य पात्रविरोधनिराकरणेनैव निराकृतकटपत्वात् । न च "जिताचेभलपरीषहो मुनि" रिति वचनश्रवणात्तेषां वस्त्रधरणं न युक्तिमत् एवं हि कुत्परीषहविजयस्याप्याहारानावेनैव साध्यत्वा दिगंबराणां व्रतग्रहणानंतरमेव यावजीवमनशनमायातम् । तस्माद्यथानेषणीयत्नक्तत्याग एषणीयोपत्नोगे च कुत्परीषहविजयः एवमचेलकपरीषहविजयोऽप्येषणीयवस्त्रपरिनोगे न तु सर्वथा तदनुपनोगेनेति बहुवक्तव्यमेतविस्तरजयान्नेह तन्यते । ५ । पष्ठोऽप्यन्नित्तिचित्रार्पितः तथाहि पात्रस्य केवलज्ञानोत्पत्तिप्रतिबंधकत्वं किं स्वरूपमात्रेण ममकारकारणाहा। तत्र नाद्यपक्षण तत्साधनमन्धायालेख्यदर्शनमिव सहृदयहृदयचमत्कारकारणम् अर्हता पाणिपात्रत्वेन केवलज्ञानानुत्पत्तिप्रसक्तेः । नापि वितीयः शरीरसन्नावेऽपि तदनावप्रसंगादित्यायेमितमपि किं न बुध्यसे । ५। नापि सप्तमः नाममलादीनामपि सार्वझ्यविरोधित्वप्रसक्तेः अथ तेनापि सह संयोगः संबन्धो वर्तत एवेति चेदत्रापि धार्यधारकलावसंबंधं कथं न कदीकुरुषे । ७ । नाप्यंत्यस्तदनिर्वचनादिति सुव्यवस्थितं पात्रलाणकारणविरोधनिराकरणस्थलम् । अथाहारस्य मोहकार्यत्वं |निराक्रियते । तत्र नग्नाटस्यायमाशयः-"कवलाहारस्तावन्मोहजन्यः तथा च वीणसकलघातिकर्मणां केवलिनां विचार्य|माणोऽयं कथमुपपद्यत इति” । अत्र वयं वदामः-मोहः किं बुनुकालदाणः कारणं सामान्येन वा आद्येऽपि किं सर्वत्रापि अस्मदादावेवेति वा । नाद्यः प्रमाणानावात् । अथ क्रिया श्वापूर्विका क्रियात्वात् संप्रतिपन्ननुजिक्रियावदित्यनुमानमेव ॥ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy