________________
मित्याटिकिंच पात्रादिकं विना यतीनामादाननिदेपणासमितिपारिष्ठापनिकासमिती कथं जवतः यतो वखपात्रादिधर्मोपकरणमुपदधत एव ते जवतः । यत उक्तम्-"होवहोवग्गहिरं मंगं सुविहं मुणी । गिन्हंतो निरिकवंतो वा पलंजिक विहिं ॥१॥ चरकुसा पमिलेहित्ता पमजिक जयं जई । आइज निरिक विजा वा हा वि समिए सिया। ॥२॥ इति" तया-"उच्चारं पासवणं खेलं सिंघाणजखिअं । आहारं नवहिं देहं अर्म वा वितहाविहं ॥१॥ विविन्ने दरमोगाढे नासन्ने बिलवकिए। तसपाणबीयरहिए उच्चाराणि वोसिरे ॥२॥” इति श्रीउत्तराध्ययने २४ । तथा च समि त्याद्यपयुक्तपात्रादिधर्मोपकरणधरणं संयतानामुचितमेव । ननु तर्हि तीर्थकृतामपि पात्राद्यनावेन समितिपंचकाद्यन्नाव आपद्यत इति चेन्न अनिष्पाणित्वप्रतिलब्धिनाजां तेषां पात्राद्यन्नावेऽप्यसमितीनामन्नावेन तत्प्रतिपक्षनूतानां समितीनामेव सनावात् अन्येषां तु पात्रानावेन नोजने क्रियमाणे स्निग्धग्धादिबिंदूनामधःपातात् तगंधाकृष्टानां समुदितानां पिपीलिकादीनां कस्यचित्पादादिन्यासेन कृतान्तसदनप्राप्ती कथं न तुन्यं कृतान्तः कुप्यतीत्यलमतिप्रसंगेन । ३ । नापि चतुर्थः अनन्तशोऽशुचिनावापन्नमपि पात्रं यतो न जुगुप्साहेतुः वर्तमानपर्यायात्मकस्यैव प्रामाणिकत्वानगवतो जुगुप्सामोहनीयकर्मणः वीणत्वाच्च । ४ । नापि पंचमः पात्रविषयकलब्धिरहितानां वस्त्रजन्यकार्यविषयलब्धिनाजां च जिनकटिपकानां सत्यप्याचेलक्ये पात्रधारित्वस्यास्माकमनिमतत्वात् । किं च वस्त्रमपि चेत् सार्वइयेन विरोधमधिरोहेत्तर्हि कस्यचिदाक
१ आसनादीनि संवीक्ष्य प्रतिलिस्य च यत्नतः । गृह्णीयानिक्षिपेद्वा यत्सादानसमितिर्मता ॥ १ ॥ कफविपुण्मलप्राय निर्जतुजगतीतले । यत्वाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्मता ॥ २॥ इतियोगशास्त्रे । २ न पुच्चारप्रस्रवणादीनां पात्रं विना परिष्ठापनं भवतीत्येतेनापि पात्रग्रहणमाक्षिप्यत एव