SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ परीका. अध्यात्मि. ॥५ ॥ बहिंति कंठ्यम् । आहारमशनादिकमाहारयन्नन्यवहरन्नातिक्रामत्याज्ञां पुष्टालंवनत्वात् अन्यथा त्वतिक्रामत्येव रागादिनावात् । तद्यथा-"वे" गाहा कुबेदना १ वैयावृत्त्यमाचार्यादिकृत्यकरणं २ वेदनवैयावृत्त्यं मुंजीत वेदनोपशमनार्थ वैयावृत्त्यकरणार्थ २ वेति नावः । ा गमनं तस्या विशुर्युिगमात्रनिहितदृष्टित्वमार्याविशुधिस्तस्यै याविशुद्ध्यर्थम् ।। इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम् । बुनुदितो हीर्याशुझावशक्तः स्यादिति तदर्थमिति । चः समुच्चये । संयमः प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थ । तथेति कारणान्तरसमुच्चये । प्राणा उचासादयो बलं वा तेषां तस्य वा वृत्तिः पालनं | तदर्थ प्राणधारणार्थमित्यर्थः । षष्ठं पुनः कारणं धर्मचिंतायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि पट कारणानीति । तस्मात् कारणिकमपि चेदाहारग्रहणं युक्तं तर्हि पात्रादिरक्षणमपि संयतानां कथमयुक्तमिति मुधा शिवजूतिना विप्रतारितोऽसि । नापि चतुर्थः मूर्गविषयस्य संयमोपघातिन एव वस्तुतः परिग्रहरूपत्वात् अन्यस्य तु शरीरस्येवातथारूपत्वात् । तथा चागमः-"न सो परिग्गहो वुत्तो नायपुत्तेण ताणा । मुन्डा परिग्गहो वुत्तो इय वुत्तं महेसिणा ॥१॥ इति" श्रीदशवै. कालिके तथा-"तम्हा किमत्थि वत्थु गंथो गंथोव सबहा लोए । गंथो वम गंथो मुखममुखाइ निन्बय ॥१॥ वत्थाई तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहोच्चिय परिग्गहो जं तवयारी ॥२॥” तस्मात् किं नाम तहस्त्वस्ति लोके यदात्मस्वरूपेण सर्वथा ग्रंथोऽग्रंथो वा । नास्त्येवैतदित्यर्थः । ततश्च यत्र वस्त्रपात्रदेहाहारकनकादौ मूर्ग समुत्पद्यते तन्निश्चयतः परमार्थतो ग्रंथः । यत्र तु सा नोपजायते तदग्रंथ इति । एतदेव व्यक्तीकरोति “वत्थाइ तेणेति" शेषं सुगम-IN
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy