SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ त्याधुक्तं तद्दीर्घकालिकीहेतुवादोपदेशिकीदृष्टिवादोपदेशिक्यन्यतमनिषेधपरम् । तथा च चतुश्चत्वारिंशत्तमघारे प्रवचनसारोछारे हेतुवादोपदेशिकीव्याख्यानावसरे सिघसेनसूरयः-"अत्र च निश्चेष्टा धर्माद्यमितापेऽपि तन्निराकरणप्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंझिनो जवन्तीति” । तथा संग्रहणीवृत्तावपि “ठात्र पंचण्ह मोहसन्निति पंचानां । पृथिव्यादीनामोघसंझा वृत्यारोहणाधनियायरूपौघसंज्ञा पृथिव्यप्तेजोवायुवनस्पतीनामाहारादिसंझोपलक्ष्कमोघसंज्ञामात्रमेव न दीर्घकालिक्यादिसंज्ञानयमित्यर्य” इति देवन्नप्रसूरयः प्राहुरिति वहु वक्तव्यमेतधिस्तरजयानेह तन्यते । अत्र कश्चिद्वितीयपझोपक्षेपदीयाददो दिगंवरमिनः प्रत्यवतिष्ठते । स एवं प्रष्टव्यः किं तव शिवजूतेः कवलाहारेणापराधं यदाहारसंझायास्तुल्येऽप्युजयव्यापकत्वे कवलाहारमेव निषेधयामास । तस्मादेतत्सर्व उद्मास्थकवलाहारित्वस्यैव व्यापकम् अन्यथा लाघवात्कयक्षपदानुपादानेनाहारसंझाया आहारित्वस्यैव व्यापकत्यसिम्खी केवलिनां लोमाहारस्याप्युवेदापत्तिः। नापि कारणविरोधः यतस्तदपि किं बाह्यं विरुध्यत आन्यन्तरं वा बाह्यमपि कवलनीयं वस्तु पात्रादिकं वा । नाद्यः प्रमा-2 गालावात् । अय सार्वयं कवलनीयवस्तुविरुधमस्मदादिज्ञानातिरिक्तज्ञानत्वादित्यस्त्येव प्रमाणं तन्न त्वज्झानेनैव व्यनिचारात् सावश्यं न कवलनीयवस्तु विरुझानत्वादस्मदादिज्ञानवदित्यनेन सत्प्रतिपदत्वाच्च । नापि दितीयस्तस्यानुपदमेव निराकरिष्यमाणत्वात् । आन्यन्तरमपि न तावत्तजसशरीर विरुध्यते तवाप्यनजिमतत्वात् । नापि कर्म तदपि किं घात्यघाति वा नाद्यो झानावरणदर्शनावरणान्तरायाणां शानदर्शनावरणदानाद्यपायमात्रचरितार्थत्वात् । नापि मोहोऽग्रे निराकरिष्यमाणत्वात् । अयाघाति कर्म तत्कारणं विरुध्यत इति यदि तिीयपदं कदीकुरुषे तदा वन्ध्यातनयकंठे गगनकुसु
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy