________________
अध्यात्मि.
परीक्षा
॥२५॥
पर्येण २ वा । प्रश्रमपदेऽपि किं केवली कवलान्न प्राप्नोति १ उत प्राप्तानप्याहर्तुं न शक्नोति २ शक्तोऽपि वा विमलकेवलालोकपलायनशंकया नाहरति३ । नाद्यन्तिीयौ अन्तरायकर्मणः समूलका कषणात् । न च लाजान्तरायदयोपशम एव लाजप्रयोजकः लालान्तरायदयस्य तु शक्तिरूपमेव कार्य न तु व्यक्तिरूपमिति तत्रापि योगक्षेमसाधारण्यात् तस्माद्यथा दानान्तरायदयेऽपि दानं दातुं शक्यते तदत्रापीति न कोऽपि दोषावकाशः अन्यथा नवस्थ सिध्योरन्तरासंजवात्। अन्तरादयस्य तु दानादौ विघ्नानाव एव फलम् । तथा चाहुर्जिननगणिक्षमाश्रमणाः-"दितस्स लतस्स नुजंतस्स व | जिणस्स एस गुणो । खीणंतरायगत्ते जं से विग्धं न संजव १ त्ति” ॥ नापि तृतीयं तत्र हि कवलाहारविरोधि व्यापक | १ कारणं २ कार्य ३ सहचरादि । वेति पक्षचतुष्टयमुपतिष्ठते । तत्र नाद्यः पदः सुन्दरः कवलाहारस्य हि व्यापकं । शक्तिविशेषादरकन्दराकोणे क्षेपः स च सार्वइये सुतरां संजवी वीर्यान्तरायकर्मणः समूलमुन्मूलितत्वात् । न च वेदनीयोदीरणलदाणं व्यापक विरुध्यत इति वाच्यम् तस्या गतिस्थितिनिषद्योपदेशदानादीनामपि व्यापकत्वापत्तेषुष्परिहरत्वात् तस्माद्मस्थकवलाहारित्वस्यैव वेदनीयोदीरणाया व्यापकत्वं युक्तिमत् । न चाहारसंझया सह विरोधः प्रोन्नावनीयः लोमाहारस्याप्युब्जेदापत्तेः । यतो यत्र कवलाहारित्वं तत्राहारसंझेति व्याप्तिसनावात्कवलाहारव्यापकत्वमाहारसंज्ञाया मन्यसे तत्र वयं पृचामः किमर्थ कवलपदोपादानं किमेकेन्ज्यिादिषु व्यनिचारादाहोश्विजिनानां लोमाहारस्याप्युवेदापत्तेः नाद्य- स्तेषामपि सूक्ष्मरूपसंझानिधानात्तथा चार्षम्-"आहारजय परिग्गह मेहुण तह कोहमाणमाया य । लोजो लोगो हो दस सप्मा सबजीवाणं ? त्ति” ॥ यत्तु जगवत्यां-"तेसिणं जीवाणं नो एवं तक्काइवा सम्मावा पलाइवामणे वा वई वे"
॥५५॥