________________
संभवति । तथा यत्राहारस्तत्र निशा यत्राहारो न जवति तत्र निषापि न जवतीत्यन्वयव्यतिरेकाच्यां निजाया आहारकार्यत्वावधारणात्केवलिनि कवलाहारान्युपगमे नित्राप्यापद्येत तस्मात्सार्वश्यस्य कवलाहारव्यापक कारणकार्यविरोधित्वात्केवलिन कवलाहारो नान्युपगम्य इति पूर्वपः ॥ इति ॥ ५ ॥ अथैतदेव विवृत्य दूषयति
तदप्यसत्तस्य वेद्योदीरणं व्यापकं न यत् । दर्शनावरणी निद्रा बुजुदा मोह एव च ॥ ६ ॥
टीका–यत्तावुक्तं “सार्वइयेन सह कवलाहारव्यापककारणकार्याणि विरुध्यते ततो न तेषां कवलाहार" इति तत्ख| स्वनुहरते नपुंसकादपत्यप्रसवमनोरथम् । यतो यत्र कवलाहारस्तत्र सातावेदनीयोदी रणमिति न व्याप्तिः विषमिश्रितमोदकनक्ष्णेन व्यजिचारात् । अथ यदि वेदनीयोदी रणेन व्याप्तिः स्यावद्मस्थकवलाहा रित्वस्यैवास्तामन्यथा केवलिनस्तन्निवृत्तौ तद्व्याप्यानां गतिस्थिति निषद्योपदेशदानादीनामपि निवृत्तिः स्यात् । अथ कवलाहारात्केवलिनां सातावेदनी योदी रा कथं न स्यादिति चेत्तजन्यसुखानुत्पत्तेः श्रथ तदपि कथं नोत्पद्यत इति चेत्तत्सुखस्य मतिज्ञानसाध्यत्वात्केवलिनां च तद्नावादिति ब्रूमः । ननु तर्हि कवलाहारेण किं कर्तव्यमिति चेत् कुदनोपशम एवेति न व्यापकविरोधः । नापि कार्यकारणविरोधः यतो निशा दर्शनावरणस्यैव कार्यमिति जगवति तदजावेनैव तदद्भावः बुजुदा चेवालक्षणो मोह एव स च न कवलाहारं प्रति कारणं किं त्वजिलापमात्रं प्रति तयोः कवलाहारकार्यकारणत्वं कल्पयन्मार्गाष्टोऽसीति समासार्थः । | व्यासार्थस्त्वयम् - जो नग्नाटमतानुयायिन् “कवलाहारः सार्वइयेन विरुध्यते" इति यत्तव संमतं तत् किमाहत्य १ पारं