SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. ॥ ५४॥ एतस्य लोमाहाराजावस्यापि साधकत्वेनाप्रयोजकत्वादिति सिद्धमेतेनानुमानेन केवलिनां कवताहारित्वमिति ॥ ४॥ अमु- मेवार्थ पूर्वपक्षनिरासेन ढयितुमिल्छः पूर्वपदमुपन्यस्यति___ व्यापकं कारणं कार्य सार्वइयेन विरुध्यते । ननु तत्कवलाहारस्तेषां नान्युपगम्यते ॥५॥ | टीका-व्याप्याधिकवृत्तिः व्यापकम् १। अन्यथासिजिशून्येतरज्ञानानधीनशानकार्यप्रागनावावच्छिन्नसमयपरिचायितनियतसमवधानप्रतियोगित्वावच्छेदकधर्मवत्कारणम् २ । अनन्यथासिनियतपश्चान्नावि कार्यमित्येके ३ । एतउपलक्ष्यः |स्वरूपसंबंधविशेष एव व्यापकत्वं १ कारणत्वं २ कार्यत्वं ३ च तत्प्रतियोगि व्यापकं १ कारणं २ कार्य ३ चेति वस्तुगतिः। तथा च कवलाहारस्य व्यापकमाहारसंझादि कारणं च बुनुदामोहनीयादि कार्य च निजादि सर्वज्ञत्वेन सह नावतिष्ठते ।|| अयं जावः-यत्र खलु कवलाहारः संप्रतिपन्नस्तत्र सातावेदनीयोदीरणमपि तथा च केवलिनः सकाशात् सातावेदनीयोदीरणालक्षणं व्यापकं निवर्तमान स्वव्याप्यं कवलाहारमपि निवर्तयति व्याप्यनिवृत्ती व्यापकनिवृत्तेरावश्यकत्वात्।नच वेदनीयो-| दयवत्केवलिनां वेदनीयोदीरणापि नवत्येवेति वाच्यम् तस्या निषित्वात् तथा च कर्मस्तवे देवेन्सूरयः-"उदउबुदीरणया परमपमत्ताइ सगगुणेसु । एसा पयमि तिगुणा वयणी आहारजुगल थीतिगं । मणुआन पमत्तता अजोगि अणुदीरगो जयवं ॥१॥" सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणा जवति नान्येनेत्युत्तरेषु न तऽदीरणेति तट्टीकायाम् । तथा जोक्तुमिठा बुजुक्षेति बुजुदाया श्वारूपत्वेन सकलमोहध्वंसवत्ययोगात्तत्कार्यमपि कवलाहारखवणं न दरसा पयमि तिगुणा वेयणी आहारामनोदारणा जवति नान्येनेत्युत्तमाम कवलाहारखाणं न । ॥५४॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy