SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ शदेवातिशयाः प्राप्यन्त इति तस्माच्चतुतिशयस्वामित्वमहतां उद्मस्थावस्थायामेव न तु सार्वकालिकमिति वाच्यम् । असतः स्वामित्वायोगात् अतिशयानां चतुस्त्रिंशत्संख्याप्रतियोगित्वानुपपत्तेश्च सकलमेलकसमवधाने तदनावात् तत्सत्त्वे च तदलावादिति । असतश्च स्वामित्वे गतदशरजतो विंशतिरजतप्रार्थी दशरजतप्राप्त्यैव चरितार्थः स्यात् । किं च कथ-| मेवं कदाग्रहग्रहग्रस्तोऽसि यदेनं प्रत्येव दृढः प्रपो जवतः अववोध्यमानोऽपि किं नावबुध्यसे शृणु जोः-"सरणमवस| रित्ता चनतीसं अश्सए निसेवित्ता । धम्मकहं च कहता अरिहंता इंतु मे सरण" मित्यादौ चतुस्त्रिंशदतिशयवत्त्वं त्वया | कथं ख्यापनीयम् । तदत्यन्ताजावाप्रतियोगित्वादिति चेत्तदत्यन्ताजाव एवातिप्रसंगः । जावत्वे सतीति विशेषणादपि न साध्यसिद्धिः गार्हस्थ्येऽपि चतुस्त्रिंशदतिशयवत्त्वव्यपदेश्यताप्रसंगात् । न चेष्टापत्तिः तदानीमेव तीर्थकरनामकर्मविपाक-IN |वेदनप्रसंगात् व्यवहारविरोधित्वाच्च । व्यवहारानुरोधेन हि कल्पना न तु कट्पनानुगुण्येन व्यवहारस्तथा चार्षम्-"ज जिणमयं पवजह ता मा ववहारनिच्छए मुअह । ववहारनन्छेए तित्युच्चे जलं जणि ॥१॥” इति । सर्व चैतत्सि-५ घान्तपथाननुयायि पूर्वपदवचनमित्यलमुत्सूत्रप्ररूपण विस्पंदितः । प्रमाणं चात्र अर्हन्तः कवलाहारिणश्चतुस्त्रिंशदतिशयवत्त्वान्यथानुपपत्ते रिति । तदेवमहतां चतुस्त्रिंशदतिशयान्युपगंत्रा कववाहारित्वं मन्तव्यमेव । तथा च सामान्यकेवलिनामप्ययमनायाससाध्य एवेति प्रचिकटिषयोत्तरार्ध वित्रियते विशेषेति सामान्यकेवलिनः कवलाहारिणः तविशेषगतनिरुपाधिकतमप्रतियोगित्वात् तधर्मश्च कवलाहारित्वम् न चायं नागासियो हेतुः पक्षहेत्वोरेकावन्दकावचिन्नत्वात् एकं चावच्छेदकं सयोगिकेवखित्वमिति । ननु केवलिनो न कवलाहारिणः संझारहितत्वादित्यनेन सप्रतिपदोऽयं हेतुरिति चेन्न
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy