SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा ॥५६॥ ममालामारोपय तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदययोस्त्वयापि संप्रतिपन्नत्वात् । नापि कार्य सार्वइयेन विरोधमधिरोहति यतस्तत् किं निता वा १ र्यापथो वा विसूचिकादिव्याधि, ३ पुरीषादिजुगुप्सितं वा ४ रिरंसा वा ५ रस-1 नेन्जियोनवमतिझानं वा ६ परोपकारणान्तरायो वा अन्यघा । नाद्यस्तस्या दर्शनावरणकार्यत्वात् नगवति तु तदनावादेव तदनावः कवलाहारस्तु घटं प्रति रासन श्वान्यथासिद्धः । न वितीयो गमनादावपि समानकदत्वात् । न तृतीयो हितमिताहारान्यवहारात् । नापि तुर्यस्तत्किं स्वस्यैव वा परस्य वा न प्रथमो जुगुप्सामोहनीयकर्मणो निर्मूलितत्वात् न पितीयोऽहतां हि आहारनीहारौ मांसचक्षुषामगोचराविति सहजातिशयप्रत्नावेणैव तदनावात् अन्यथा सकलसुरासुरनरपरिवृढसहस्रसंकुलायामासीनस्य जगवतो नाग्यमपि कुतो न जुगुप्साहेतुरिति सामान्यकेवलिनिस्तु विविक्तस्थले तत्करणाद्दोषानावः । नापि पंचमो मोहनीयकर्मणः समूलनिर्मूलनात् । नापि षष्ठो जानुदघ्नाकीर्ण विकचविचकिलमन्दारपुनरीकचंपकप्रनृतिकुसुमप्रकरप्रवरपरिमलसंबन्धेन घ्राणेन्धियज्ञानवत्तावन्मात्रेण रसनेन्यिज्ञानानुदयादचकुर्दर्शनमेव तत्र कारणमिति निष्टंकयामः । नापि सप्तमस्तृतीययाममुहूर्तमात्र एव जगवतां नुक्तेः शेषमशेषकालमुपकारावसरात् । नाप्यष्टमोऽनिर्वचनात् । नापि सहचरादिविरोधः यतस्तत् किं उद्मस्थत्वमन्यघा । नाद्योऽस्मदादौ तथादर्शनात् तत्साहचर्यनियमान्युपगमेऽघातिकर्मणामपि तत्सहचरं स्यात् तथा च केवलिषु कवलाहारानाववत्तदनावोऽप्यन्युपगन्तव्यः स्यात् । अन्यत्तु करवस्त्रचालनादि नवति तत्सहचरं न तु केवलित्वेन विरुधमिति । सर्वमेतच्छ्रीजैनचिंतामणिरत्नाकरावतारिकायां कुएणधियां सुझेयमिति ॥ ६॥ पुनरपि तत्कारणविशेषविरोध शंकते ॥५६॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy