________________
अध्यात्म.
॥ ५२ ॥
इन्तेजा इयं वीर्यान्तरायकर्मसमूलकाषंकषणात् प्रकटितस्वरूपं तेजो वीर्य यस्य स तथा । अत्र च श्लोकये जगवतः श्री वर्धमानस्वामिनश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि समग्र विदित्यनेन लोकालोकालोकनप्रवण विमल केवलालोकसंपत्प्रतिपादनाज्ज्ञानातिशयः, तथा जिनवर्धमान मित्यत्र 'जिन' इति विशेषणेन रागादिशत्रूणां जयप्रतिपादनादपायापगमातिशयः, तथा आकारभेदेऽपीत्यादिना प्रथमपद्येोत्तरार्धेन मिथ्यात्ववासना निर्मूलनक्षमजाह्नवी जल निर्मल परस्परविरोधलेशवर्जितसप्तनय विशुद्धद्वादशांगी प्रणयननणना६चनातिशयः तथा श्री वर्धमान मित्यनेनाकृत्रिम क्तिप्रागुजारोद्भूतप्रभूतरोमांचदन्तुरशरीरसकलसुर निकायनायक विरचिताष्टमहाप्रातिहार्याहार्यसंपत्प्रतिपादनात्पूजातिशय इति ॥ २ ॥ प्रेक्षावत्प्रवृत्तिप्रयोजकं स्वानिधेयं प्रतिजानीते
त्वा श्रीवीरतीर्थेशं कुतीर्थिकमदापदम् । स्थाप्यते कवलाहारस्तत्प्रसादाकिने शितुः ॥ ३ ॥ टीका-इह तावत्कराल कलिकालप्रबल करवाल विदलितमतयः कियच्चिदिगंबरशास्त्राच्युपमात् किच्चिच्च श्वेतांबरशा|स्त्रान्युपगमाच्च संमूर्तिमकस्पा उजयतो भ्रष्टा जागीरथी सलिल निर्मलेऽपि पीयूषयूपातिशायिमाधुर्ये जगवश्चसि कालुष्यं दधानाः केचन निकाचितपापकर्मकलुषितात्मानः केवलिनां कवलाहारं प्रति विप्रतिपद्यंत इति तत्स्थापनमत्रानिधेयम् । | श्लोकोऽयं स्पष्टार्थः । नवरं जिने शितुरिति अन्येषामपि सामान्यकेवलिनामुपलक्षणम् । यघा जयंति रागादिशत्रू निति | जिना उपशान्तमोहगुणस्थानवर्तिनस्तेषामी शितोपशमापेक्ष्या दयस्य प्राधान्यात्केवली तस्य जिनेशितुरिति जात्यभिप्रायं | चात्रैकवचनमिति ॥ ३ ॥ तत्र तावत्परपक्षमुत्थापयिष्यन् स्वसिद्धांतं प्रढयति-
परीक्षा.
11 42 11