SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अर्हतां यद्यतिशयाश्चतुस्त्रिंशत्ततो न किम् । विशेष सिद्धिः सामान्य सिद्धिमा क्षिपति स्फुटम् ॥ ४ ॥ टीका - अर्हतां तीर्थकृतां चेद्यदि चतुस्त्रिंशदतिशया अन्युपगम्यन्त इति शेषस्तर्हि केवलि विशेषस्य तीर्थकृतः कवला - | हारसिद्धिः सामान्यसिद्धिं सामान्यकेवलिनामपि कवलाहारसिद्धिं कथं न गमयतीत्यदरार्थः । जावार्थस्वयम्-अन्तस्तावच्चतुस्त्रिंशदतिशय विराजमाना जवन्तीत्युजयवादिसिद्धं तत्र सहजाश्चत्वारोऽतिशया एकादश कर्मदयोत्था एकोनविं | शतिश्च देवकृताः । तथा चातु:-"तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्जितश्च । श्वासोऽजगन्धो रुधिरामिषं तु | गोक्षीरधाराघवलं ह्यविस्रम् ॥ १ ॥ आहारनीहारविधिस्त्वदृश्य चत्वार एतेऽतिशयाः सहोत्याः । क्षेत्रे स्थितिर्योजनमात्र| केऽपि नृदेव तिर्यग्जनकोटिकोटेः ॥ २ ॥ वाणी नृतिर्यक् सुरलोकभाषा-संवादिनी योजनगामिनी च । जामंगलं चारु च मौलिपृष्ठे विकबिताहर्पतिमंगल श्रि ॥ ३ ॥ साग्रे च गव्यूतिशतध्ये रुजा वैरेतयो मार्यतिवृष्यवृष्टयः । पुर्जिक्ष्मन्यस्वकचऋतो जयं स्यान्नैत एकादश कर्मघातजाः ॥ ४ ॥ खे धर्मचक्रं चमराः सपाद- पीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयो ध्वजोऽद्धि-न्यासे च चामीकरपंकजानि ॥ ५ ॥ वप्रत्रयं चारुचतुर्मुखांगता चैत्यद्रुमोऽधोवदनाश्च कंटकाः । द्रुमानतिईन्कुनिनाद उच्च-तोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ ६ ॥ गन्धांबुवर्ष बहुवर्णपुष्प वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतु| विधा मर्त्यनिकायको टिर्जघन्यजावादपि पार्श्वदेशे ॥ ७ ॥ रुतूनामिन्द्रियार्थाना मनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ॥ ८ ॥ इति" तत्र च चतुस्त्रिंशदतिशयाः केवलज्ञानोत्पत्तिसमनन्तरमेव प्राप्यंते नान्यदा कारणान्त| वैफल्यात् । तथा चाहारनी हारविधेरदृश्यत्वं केवलिनां कवलाहारान्युपगममन्तरा कथं जाघटीति आहारशब्दस्य सामा 1955 1951996
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy