SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ नामानि ए३ स्थावर एव सूदम एए अपर्याप्त ए६ साधारण एतु अस्थिर ए अशुन ए पुर्जग १०० दुःस्वर १०१ अ-| नादेय १०२ अयशांसि १०३ चेति नामकर्मणस्युत्तरं शतं लेदाः। गोत्रकर्मण नच्चोत्रं १ नीचर्गोत्रं २ चेति को दी। दानान्तरायं १ लाजान्तरायं २ जोगान्तरायं ३ उपनोगान्तरायं ४ वीर्यान्तरायं ५ चेति अंतरायकर्मणः पंच जेदाः ।। तदेवमष्टपंचाशदधिकशतप्रकृतीनां मध्याईधनसंघातनयोविंशतिर्नेदास्तनुष्वेवान्तावादपनीयन्ते । ततो वर्णगंधरसस्पर्शानां यथासंख्यं पंचधिपंचाप्टलेदेर्निप्पन्नां विंशतिमपनीय तेषामेव सामान्यवर्णगन्धरसस्पर्शलदाणं चतुष्कं गृह्यते । ततश्च वर्णादि पोमशकवंधनपंचदशकसंघातनपंचकलदाणानां षट्त्रिंशत्प्रकृतीनामपसारणेन छाविंशत्यधिकशतमवशिष्यते तत्रापि सम्यक्त्वमिश्रके बंधे नाधिक्रियते । यतो मिथ्यात्वपुजलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषांचिदत्यंतविशुघिमासादयति अपरेषां त्वीपहिशुहिं केचित्पुनर्मिथ्यात्वरूपा एवावतिष्ठते तत्र येऽत्यन्त विशुधास्ते सम्यक्त्वव्यपदेशलाजः पविशुधा मिश्रव्यपदेशनाजः शेषा मिथ्यात्वव्यपदेशनाज इति । उदयोदीरणासत्तासु पुनस्तयोरप्यधिकारः । ततश्च बंधप्रायोग्या विंशत्यधिकशतप्रकृतयः उदयोदीरणाप्रायोग्याश्च धाविंशत्यधिकशतप्रकृतयः सत्ताप्रायोग्याश्च पूर्वापनीतानामपि प्रकृतीनां संग्रहणादष्टपंचाशदधिकशतप्रकृतयः । तथा चोक्तम्-"बंधणसंयगहो तणूसु सामणघावण चऊ । श्य सत्तही बंधोदए अनय सम्ममीसया बंधे ॥ बंधुदए सत्ताए वीस वीसठ्ठवन्नसयंति ॥” तासु च बंधोदीरणप्रायोग्याः प्रकृतीः सयोगिकेवलिगुणस्थानावसाना एव च योगी नावात् पयित्वा शेषाश्चायोगिकेवलिचरमसमये पयित्वा यो जगवान्निर्मलाविकलकेवलबलावलोकितनिखिललोकालोकः सिधिवधूवदोजयोर्विततपत्रलतिकामबिखत् । पुनः कथंनूत
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy