SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. जुगुप्सा २७ चेति मोहनीयकर्मणोऽष्टाविंशतिर्नेदाः । नरकायुः १ तिर्यगायुः २ मनुष्यायुः ३ देवायुः ४ चेति श्रायुष्कमपश्चत्वारो लेदाः। देवगतिः १ मनुष्यगतिः तिर्यग्गतिः ३ नरकगतिः । एकेन्जियजातिः ५ दीजियजातिः ६ त्रीन्जियजातिः ७ चतुरिन्जियजातिः पंचेन्जियजातिः ए औदारिकशरीरं १० वैक्रियशरीरं ११ आहारकशरीरं १२ तैजसशरीरं १३ कार्मणशरीरं १४ औदारिकोपांग १५ वैक्रियोपांग १६ श्राहारकोपांग १७ औदारिकौदारिकबंधनं १७ वैक्रियवक्रियबंधनं १ए आहारकाहारकबंधनं २० तैजसतैजसबं० २१ कार्मणकार्मणबं० २२ औदारिकतैजसबं० २३ वैक्रियतैजसबं० २४ आहारकतैजसबं० २५ कार्मणतैजसबं० २६ औदारिककामणबं० २७ वैक्रियकार्मणबं० २० श्राहारककार्मणबं० २ए औदारिकतैजसकामेणबं० ३० वैक्रियतैजसकामणबं० ३१ आहारकतैजसकार्मणबं० ३५ औदारिकसंघातनं ३३ वैक्रियसंघातनं ३५ आहारकसंघातनं ३५ तैजससंघातनं ३६ कार्मणसंघातनं ३७ वज्रर्षजनाराचं ३७ शषजनाराचं ३ए| नाराचं ४० अर्धनाराचं ४१ कीलिका ४२ सेवार्तसंहननं ४३ समचतुरस्रं ४ न्यग्रोधं ४५ सादि ४६ वामनं ७ कुछ पहुंमसंस्थानं पए कृष्णवर्णः ५० नीलवर्णः ५१ रक्तवर्णः ५२ पीतवर्णः ५३ धवलवर्णः ५४ सुरनिगंधः ५५ असुरनिगंधः ५६ तिक्तरसः ५७ कटुरसः ५७ कषायरसः एए आम्लरसः ६० मधुररसः ६१ गुरु ६५ लघु ६३ मृउ ६४ खर ६५ शीत ६६ उष्ण ६७ स्निग्ध ६७ रुदस्पर्शाः ६ए देव ७० मनुष्य ७१ तिर्यग् ७२ नरकानुपूर्व्यः ७३ शुलखगतिः ७४ अशुलखगतिः ७५ पराघात ७६ नन्चास १७ आतप पु उद्योत पुए अगुरुलघु ७० जिननाम ७१ निर्माण ८२ उप- घाताः ३ त्रस ४ बादर ०५ पर्याप्त ७६ प्रत्येक ७ स्थिर शुन्न ए सुलग ए. सुस्वर ए१ आदेय ए२ यशो ॥१॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy